प्रकाशनम्
5:1 ततः सिंहासने उपविष्टस्य दक्षिणहस्ते लिखितं पुस्तकं दृष्टवान्
अन्तः पृष्ठभागे च सप्तमुद्राभिः मुद्रितम्।
5:2 अहं एकं बलवान् दूतं दृष्टवान् यः उच्चैः स्वरेण घोषयति स्म, यः योग्यः अस्ति
पुस्तकं उद्घाट्य तस्य मुद्राः मुक्तुं?
5:3 स्वर्गे वा पृथिव्यां वा पृथिव्यां न कश्चित् शक्तवान्
पुस्तकं उद्घाटयतु, न च तत् अवलोकयितुं।
5:4 अहं बहु रोदिमि यतः कोऽपि कश्चित् उद्घाटयितुं पठितुं च योग्यः न लब्धः
पुस्तकं, न च तत् अवलोकयितुं।
5:5 ततः एकः प्राचीनः मां अवदत्, मा रोदितु, पश्य, सिंहः
यहूदागोत्रः, दाऊदस्य मूलः, पुस्तकं उद्घाटयितुं प्रबलः अभवत्, तथा च
तस्य सप्तमुद्राः मुक्तुं।
5:6 अहं च पश्यन् सिंहासनस्य चतुर्णां च मध्ये अपश्यम्
पशवः, वृद्धानां मध्ये च एकः मेषशावकः यथाभूतः स्थितः
हता सप्त शृङ्गाः सप्तनेत्राः च सप्त आत्मानः
ईश्वरः सर्व्वपृथिव्यां प्रेषितवान्।
5:7 ततः सः आगत्य उपविष्टस्य दक्षिणहस्तात् पुस्तकं निष्कासितवान्
सिंहासनम् ।
5:8 ततः सः पुस्तकं चत्वारि पशवः चतुर्विंशतिः च गृहीतवान्
वृद्धाः मेषशावकस्य पुरतः पतिताः, तेषां प्रत्येकं वीणाभिः सह
गन्धपूर्णानि काञ्चनानि, यानि साधवः प्रार्थनाः।
5:9 ते नूतनं गीतं गायन्ति स्म, “त्वं पुस्तकं ग्रहीतुं योग्यः असि, च...
तस्य मुद्राः उद्घाटयितुं, यतः त्वं हतः अस्मत् मोचितवान्
ईश्वरः तव रक्तेन सर्व्वजातीयजिह्वाप्रजासु च
राष्ट्रम्;
5:10 अस्मान् अस्माकं परमेश्वरस्य कृते राजानः याजकान् च कृतवान्, वयं च राज्यं करिष्यामः
पृथिवी ।
5:11 अहं पश्यन् अनेकेषां दूतानां वाणीं परितः परितः श्रुतवान्
सिंहासनं पशवः प्राचीनाः च तेषां संख्या दश आसीत्
सहस्रगुणं दशसहस्राणि, सहस्राणि च;
5:12 उच्चैः स्वरेण उक्तवान्, “यः मेषः हतः सः ग्रहीतुं योग्यः अस्ति।”
सामर्थ्यं धनं प्रज्ञा च बलं मानं वैभवं च
आशीर्वादः ।
5:13 स्वर्गे पृथिव्यां च अधः च ये प्राणिनः सन्ति
पृथिवी तथा समुद्रे ये च तेषु सन्ति तेषु सर्वेषु श्रुतम् अहम्
वदन्, आशीर्वादः, मानः, महिमा, शक्तिः च यस्य सः भवतु
सिंहासने उपविशति, मेषशावकं प्रति च अनन्तकालं यावत्।
५:१४ चत्वारः पशवः अवदन् आमेन्। चतुः विंशतिः च वृद्धाः पतिताः
अनन्तकालं यावत् जीवन्तं च पूजयति स्म।