प्रकाशनम्
4:1 तदनन्तरं अहं पश्यन् स्वर्गे एकं द्वारं उद्घाटितम्, ततः...
प्रथमः स्वरः यः मया श्रुतः सः मया सह वार्तालापं कुर्वन् तुरङ्गवत् आसीत्;
ये कथयन्ति स्म, “अत्र आगच्छतु, अहं त्वां भवितव्यं प्रदर्शयिष्यामि।”
इतः परम् ।
4:2 अहं तत्क्षणमेव आत्मानं कृतवान्, पश्यत, सिंहासनं स्थापितं
स्वर्गः, एकः सिंहासने उपविष्टः च।
4:3 यः उपविष्टः सः यास्पर-सार्डिन-शिला इव दृश्यते स्म, तथा च
सिंहासनस्य परितः इन्द्रधनुषः आसीत्, दृष्टिः इव आसीत्
पन्ना ।
4:4 सिंहासनस्य परितः चतुःविंशतिः आसनानि आसन्, तस्य उपरि च
आसनानि मया दृष्टानि चत्वारि विंशतिः वृद्धाः श्वेतवस्त्रधारिणः उपविष्टाः;
तेषां शिरसि सुवर्णमुकुटानि आसन्।
4:5 ततः सिंहासनात् विद्युत् गर्जनाः स्वराः च निर्गताः।
सिंहासनस्य पुरतः सप्त अग्निदीपाः प्रज्वलन्ति स्म, ये सन्ति
ईश्वरस्य सप्त आत्मानः।
4:6 सिंहासनस्य पुरतः स्फटिकसदृशः काचसमुद्रः आसीत्
सिंहासनस्य मध्ये सिंहासनस्य परितः चत्वारः पशवः आसन्
पुरतः पृष्ठतः च नेत्रैः पूर्णम्।
4:7 प्रथमः पशुः सिंहसदृशः, द्वितीयः पशुः वत्सवत्।
तृतीयस्य च पशुस्य पुरुषवत् मुखं चतुर्थस्य च क
उड्डीयमानः गरुडः ।
4:8 चतुर्णां पशूनां प्रत्येकं षट् पक्षाः आसन्; ते च आसन्
अन्तः नेत्रपूर्णाः, ते पवित्राः, इति वदन्तः दिवारात्रौ न विश्रामं कुर्वन्ति।
पवित्रं पवित्रं सर्वशक्तिमान् परमेश्वरः, यः आसीत्, अस्ति, आगन्तुं च गच्छति।
4:9 यदा ते पशवः उपविष्टस्य महिमाम्, गौरवं, धन्यवादं च ददति
सिंहासने यः नित्यं नित्यं जीवति।
4:10 चतुःविंशतिः वृद्धाः सिंहासने उपविष्टस्य पुरतः पतन्ति।
अनन्तकालं यावत् जीवन्तं पूजयन्तु, तेषां मुकुटं च क्षिपन्तु
सिंहासनस्य पुरतः इति वदन् ।
4:11 त्वं भगवन् महिमाम्, गौरवं, शक्तिं च प्राप्तुं योग्यः असि, यतः त्वं
सर्वाणि वस्तूनि सृष्टानि, तव प्रीतिकृते च सन्ति, सृष्टानि च।