प्रकाशनम्
3:1 सार्दीनगरस्य मण्डपस्य दूते लिखतु। एतानि वदति सः
यस्य सप्त आत्मानः सप्ततारकाः च सन्ति; अहं तव जानामि
कार्यं करोति यत् तव नाम अस्ति यत् त्वं जीवसि, मृतः च असि।
3:2 जागरूकाः भव, ये अवशिष्टाः सन्ति, ये सज्जाः सन्ति, तेषां बलं कुरुत
म्रिय, यतः परमेश् वरस् य समक्षं तव कर्माणि सिद्धानि न प्राप् तानि।
3:3 अतः स्मर्यतां कथं त्वया कथं प्राप्तं श्रुतं च, धारय च
पश्चात्तापं कुरुत। अतः यदि त्वं न प्रतीक्षसे तर्हि अहं त्वां उपरि आगमिष्यामि यथा
चोर, त्वं च न ज्ञास्यसि यत् अहं त्वां कस्मिन् समये आगमिष्यामि।
3:4 भवतः सार्दीनगरे अपि कतिचन नामानि सन्ति ये तेषां न दूषितवन्तः
वस्त्राणि; ते मया सह श्वेतवस्त्रं चरन्ति, यतः ते योग्याः सन्ति।
3:5 यः विजयते सः श्वेतवस्त्रं धारयिष्यति। अहं च
जीवनग्रन्थात् तस्य नाम न अपास्यति, किन्तु अहं स्वीकुर्याम्
मम पितुः पुरतः तस्य दूतानां पुरतः तस्य नाम।
3:6 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा किं वदति
चर्च-मन्दिराणि।
3:7 फिलाडेल्फियानगरस्य मण्डपस्य दूते लिखतु। एतानि वदन्ति
यः पवित्रः, यः सत्यः, यस्य दाऊदस्य कुञ्जी अस्ति, यः
उद्घाटयति, न कश्चित् निरुद्धं करोति; पिधाति, कश्चित् न उद्घाटयति;
3:8 अहं तव कर्माणि जानामि, पश्य, मया भवतः पुरतः एकं उद्घाटितं द्वारं स्थापितं, न
मनुष्यः तत् निरुद्धं कर्तुं शक्नोति, यतः भवतः किञ्चित् बलं वर्तते, मम वचनं च पालितम्।
मम नाम च न अङ्गीकृतवान्।
3:9 पश्य, अहं तान् शैतानस्य सभागृहात् करिष्यामि, ये वदन्ति
यहूदिनः न सन्ति, किन्तु मृषा वदन्ति; पश्य, अहं तान् आगमिष्यामि च
पादयोः पुरतः भजस्व, अहं त्वां प्रेम्णा ज्ञातुम्।
3:10 यतः त्वया मम धैर्यस्य वचनं पालितम्, अहमपि त्वां पालिष्यामि
प्रलोभनसमयात्, या सर्वलोकस्य उपरि आगमिष्यति, प्रयत्नार्थं
ये पृथिव्यां निवसन्ति।
3:11 पश्य, अहं शीघ्रम् आगच्छामि, यत् भवतः अस्ति तत् धारयतु, यत् कोऽपि न गृह्णाति
तव मुकुटम्।
3:12 यः विजयते सः मम परमेश्वरस्य मन्दिरे स्तम्भं करिष्यामि, सः च
न पुनः बहिः गमिष्यामि, अहं तस्य उपरि मम परमेश्वरस्य नाम लिखिष्यामि, तथा च
मम परमेश्वरस्य नगरस्य नाम, यत् नूतनं यरूशलेमम् अस्ति, यत् आगमिष्यति
मम परमेश् वरात् स् वर्गात् अधः, अहं तस्य उपरि मम नूतनं नाम लिखिष्यामि।
3:13 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा किं वदति
चर्च-मन्दिराणि।
3:14 लौदीकियादेशस्य मण्डपस्य दूतं प्रति लिखतु। एतानि वस्तूनि
वदति आमेन, विश्वासपात्रः सत्यः च साक्षी, आरम्भः
ईश्वरस्य सृष्टिः;
3:15 अहं तव कार्याणि जानामि यत् त्वं न शीतः न उष्णः, अहं इच्छामि यत् त्वं भवसि
शीतं उष्णं वा ।
3:16 अतः त्वं मन्दः न शीतः न उष्णः इति कारणतः अहं स्फुटयिष्यामि
त्वां मम मुखात् बहिः।
3:17 यतः त्वं वदसि, अहं धनिकः, सम्पत्तिवृद्धः, आवश्यकता च अस्ति
न किमपि; न च जानासि यत् त्वं कृपणः, कृपणः च, च
दरिद्रः अन्धः नग्नः च।
3:18 अहं त्वां परामर्शं ददामि यत् त्वं मम कृते अग्नौ परीक्षितं सुवर्णं क्रीणीत, यथा त्वं भवसि
धनिकः; श्वेतवस्त्रं च यत् त्वं वस्त्रं भवसि, लज्जा च
तव नग्नतायाः मा दृश्यन्ते; नेत्रयोः चक्षुषः लेपयतु।
यत् त्वं पश्यसि।
3:19 यावन्तः अहं प्रेम करोमि, तान् भर्त्सयामि, दण्डयामि च, अतः उत्साहं कुर्वन्तु,...
पश्चात्तापं कुरुत।
3:20 पश्य, अहं द्वारे स्थित्वा ठोकयामि, यदि कोऽपि मम वाणीं शृणोति,...
द्वारं उद्घाटय अहं तस्य समीपं प्रविश्य तस्य सह भोजनं करिष्यामि, सः च सह
अहम्u200c।
3:21 यः विजयते तस्मै अहं मया सह मम सिंहासने उपविष्टुं प्रदास्यामि यथा...
अहं च जित्वा पित्रा सह तस्य सिंहासने उपविष्टः अस्मि।
3:22 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा यत् वदति
चर्च-मन्दिराणि।