प्रकाशनम्
२:१ इफिसुसस्य मण्डपस्य दूते लिखतु; एतानि वदति सः
यः सप्ततारकान् दक्षिणहस्ते धारयति, यः मध्ये चरति
सप्तसुवर्णदीपानां;
2:2 अहं तव कार्याणि, तव परिश्रमं, तव धैर्यं, कथं शक्नोषि इति जानामि
दुष्टान् मा सहसे, तान् वदतां त्वया परीक्षिताः
प्रेरिताः सन्ति, न सन्ति, तेषां मृषावादिनः प्राप्ताः।
2:3 धैर्यं च धारयति, मम नामनिमित्तं च परिश्रमं कृतवान्।
न च मूर्च्छितः।
२:४ तथापि मम किञ्चित् विरुद्धम् अस्ति यतः त्वं तव त्यक्तवान्
प्रथमं प्रेम।
2:5 अतः स्मर्यतां कुतः पतितः, पश्चात्तापं कुरु, कुरु च
प्रथमं कार्यं करोति; अथ वा शीघ्रं तव समीपम् आगत्य तव दूरं करिष्यामि
दीपकं तस्य स्थानात् बहिः, यावत् त्वं पश्चात्तापं न करोषि।
२:६ किन्तु तव एतत् अस्ति यत् त्वं निकोलानां कर्माणि द्वेष्टि।
यत् अहम् अपि द्वेष्टि।
2:7 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा किं वदति
चर्च-मन्दिराणि; यस्मै विजयते, तस्मै अहं जीवनवृक्षस्य फलं खादितुम् दास्यामि।
या ईश्वरस्य स्वर्गस्य मध्ये अस्ति।
2:8 स्मर्नानगरस्य मण्डपस्य दूतं प्रति लिखतु। एतानि वचनानि वदन्ति
प्रथमं च अन्तिमं च यत् मृतम् आसीत्, जीवितं च अस्ति;
2:9 अहं तव कार्याणि, क्लेशं, दारिद्र्यं च जानामि, (किन्तु त्वं धनिकः असि) तथा...
ये यहूदिनः इति वदन्ति, ये च न सन्ति, तेषां निन्दा अहं जानामि किन्तु
शैतानस्य सभागृहाणि सन्ति।
2:10 यत् त्वं दुःखं प्राप्स्यसि, तेषु कस्मिंश्चित् अपि मा भयम्, पश्य, पिशाचः
युष्माकं कञ्चित् कारागारे क्षिपयिष्यति, येन यूयं परीक्षिताः भवेयुः। यूयं च करिष्यथ
दशदिनानि क्लेशं कुरु, त्वं मृत्युपर्यन्तं निष्ठावान् भव, अहं दास्यामि
त्वां जीवनस्य मुकुटम्।
2:11 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा किं वदति
चर्च-मन्दिराणि; यः विजयते सः द्वितीयमृत्युना क्षतिं न प्राप्स्यति।
2:12 पर्गमोस्-नगरस्य मण्डपस्य दूते लिखतु; एतानि वदति सः
यस्य तीक्ष्णः खड्गः द्वयोः धारयोः भवति;
2:13 अहं तव कार्याणि जानामि, यत्र च शैतानस्य आसनं वर्तते, तत्र च त्वं निवससि।
त्वं च मम नाम दृढतया धारयसि, मम विश्वासं च न अङ्गीकृतवान्, अस्मिन् अपि
तानि दिनानि यत्र अन्तिपासः मम विश्वासपात्रः शहीदः आसीत्, यः मध्ये हतः
यूयं यत्र शैतानः निवसति।
2:14 किन्तु मम भवतः विरुद्धं कतिपयानि वस्तूनि सन्ति, यतः भवतः तत्र तानि सन्ति
बिलामस्य सिद्धान्तं धारयन्तु, यः बालाकं ठोकरं पातुं शिक्षयति स्म
इस्राएलस्य सन्तानानां समक्षं मूर्तिबलिदानं खादितुम्,
व्यभिचारं कर्तुं ।
2:15 तथा त्वया अपि ये निकोलायनानां सिद्धान्तं धारयन्ति, ये...
वस्तु अहं द्वेष्टि।
२:१६ पश्चात्तापं कुरुत; अथ वा शीघ्रं तव समीपम् आगत्य युद्धं करिष्यामि
तान् मम मुखस्य खड्गेन।
2:17 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा यत् वदति
चर्च-मन्दिराणि; यस्मै विजयते तस्मै अहं गुप्तमन्नाभक्षणं दास्यामि।
तस्मै श्वेतशिला दास्यति, तस्मिन् शिलायां नूतनं नाम लिखितं च।
यस्मिं गृह्णाति विना कश्चित् न जानाति।
2:18 थ्यातिरानगरस्य मण्डपस्य दूते लिखतु। एतानि वदन्ति
अग्निज्वाला इव नेत्राणि परमेश्वरस्य पुत्रः, तस्य च
पादौ सूक्ष्मपीतलवत्;
2:19 अहं तव कर्माणि, दानं, सेवां, विश्वासं, धैर्यं च जानामि।
तव कार्याणि च; अन्तिमः च प्रथमापेक्षया अधिकः इति।
2:20 तथापि मम कतिपयानि वस्तूनि सन्ति यतः त्वं दुःखं प्राप्नोषि
सा स्त्रियाः ईजेबेलः, यः स्वं भविष्यद्वादिनी इति कथयति, उपदिशितुं च
मम भृत्यान् व्यभिचारं कर्तुं, बलिदानं खादितुं च प्रलोभयतु
मूर्तिभ्यः।
2:21 अहं तस्याः व्यभिचारस्य पश्चात्तापं कर्तुं स्थानं दत्तवान्; सा च न पश्चात्तापं कृतवती।
2:22 पश्य, अहं तां शयने क्षिपामि, येषां सह व्यभिचारं कुर्वन्ति
तस्याः महती क्लेशः, यावत् ते स्वकर्मणां पश्चात्तापं न कुर्वन्ति।
2:23 अहं तस्याः बालकान् मृत्युना हनिष्यामि; सर्वे मण्डपाः च ज्ञास्यन्ति
अहं यः लज्जां हृदयं च अन्वेषयति, अहं च दास्यामि
युष्माकं प्रत्येकं स्वकर्मणानुसारं।
2:24 किन्तु युष्मान् वदामि, थ्यातिरानगरस्य शेषेभ्यः च ये जनाः न कृतवन्तः
एषः सिद्धान्तः, ये च शैतानस्य गभीरताम् न ज्ञातवन्तः, यथा ते
वदतिब्रू; अहं भवतः उपरि अन्यं भारं न स्थापयिष्यामि।
2:25 किन्तु यत् युष्माभिः पूर्वमेव तत् धारयतु यावत् अहं न आगमिष्यामि।
2:26 यः च जित्वा मम कार्याणि अन्त्यपर्यन्तं पालयति, सः अहं तस्य कृते करिष्यामि
राष्ट्रेषु अधिकारं ददातु:
2:27 सः तान् लोहदण्डेन शासयिष्यति; यथा कुम्भकारस्य पात्राणि
ते कम्पिताः भग्नाः भविष्यन्ति, यथा अहं मम पितुः कृते प्राप्तवान्।
2:28 अहं च तस्मै प्रातःतारकं दास्यामि।
2:29 यस्य कर्णः अस्ति सः शृणुत यत् आत्मा किं वदति
चर्च-मन्दिराणि।