प्रकाशनम्
1:1 येशुमसीहस्य प्रकाशनं यत् परमेश् वरः तस्मै प्रदर्शयितुं दत्तवान्
तस्य सेवकाः तानि वस्तूनि यत् शीघ्रमेव सम्भवितव्यानि; स च प्रेषितवान् च
तस्य सेवकं योहनं स्वदूतेन तत् सूचितवान्।
1:2 सः परमेश्वरस्य वचनस्य, येशुना साक्ष्यस्य च साक्ष्यं दत्तवान्
ख्रीष्टः, सः यत् किमपि दृष्टवान्, तस्य सर्वस्य च।
1:3 धन्यः यः पठति, ये च एतस्य वचनं शृण्वन्ति
भविष्यद्वाणीं वदन्तु, तेषु लिखितानि वस्तूनि कालं यावत् पालयन्तु
समीपे अस्ति।
1:4 योहनः एशियादेशस्य सप्तमण्डलीनां कृते, युष्माकं कृते अनुग्रहः भवतु,...
शान्तिः यस्मात् अस्ति, यस्मात् आसीत्, या भविष्यति च; तः च
तस्य सिंहासनस्य पुरतः ये सप्त आत्मानः सन्ति;
1:5 येशुमसीहात् च, यः विश्वासपात्रः साक्षी प्रथमः च अस्ति
मृतानां जातः, पृथिवीराजानां च नृपः | तस्मै
यः अस्मान् प्रेम्णा स्वरक्तेन अस्माकं पापात् प्रक्षालितवान्।
1:6 अस्मान् परमेश् वरस् य पितुः च राजानः याजकाः च कृतवान्। तस्मै भवतु
महिमा आधिपत्यं च नित्यं नित्यं। आमेन् ।
1:7 पश्य, सः मेघैः सह आगच्छति; प्रत्येकं नेत्रं तं द्रक्ष्यति, ते च
यः तं विदारयति स्म, पृथिव्याः सर्वे जातिः विलपन्ति यतः
तस्य । तदपि आमेन् ।
1:8 अहं अल्फा ओमेगा च आदिः अन्तश्च इति भगवान् वदति।
यः अस्ति, यः च आसीत्, यः च आगामिः, सः सर्वशक्तिमान्।
1:9 अहं योहनः, यः भवतः भ्राता, क्लेशेषु च सहचरः अस्मि
येशुमसीहस्य राज्यं धैर्यं च, तस्मिन् द्वीपे आसीत् यत् उच्यते
पत्मोसः, परमेश् वरस् य वचनस्य कृते, येशुमसीहस्य साक्ष्यस्य च कृते।
1:10 अहं प्रभुदिने आत्मायां आसीत्, मम पृष्ठतः महत् श्रुतवान्
स्वरः, तुरही इव, २.
1:11 अहं अल्फा ओमेगा च प्रथमः अन्तिमः च इति वदन् किं त्वं
पश्यन्तु, पुस्तके लिखित्वा, सप्तमण्डलीभ्यः प्रेषयन्तु, ये सन्ति
एशिया; इफिसुसनगरं स्मर्नानगरं यावत् पर्गमोस्नगरं यावत्
थियातीरा, सर्दिस्, फिलाडेल्फिया, लौदीकिया च।
1:12 अहं च मया सह भाषमाणं वाणीं द्रष्टुं व्यावृत्तः। परिवृत्तः च सन् अहम्
सप्त सुवर्णदीपदण्डानि दृष्टवान्;
1:13 सप्तदीपानां मध्ये मनुष्यपुत्रसदृशः एकः।
पादपर्यन्तं वस्त्रं परिधाय पपेषु क
सुवर्णमेखला ।
1:14 तस्य शिरः केशाः च ऊनवत् श्वेताः, हिमवत् श्वेताः आसन्; तस्य च
नेत्राणि अग्निज्वाला इव आसन्;
1:15 तस्य पादौ सूक्ष्मपीतले इव भट्ट्यां दह्यमानाः इव सन्ति। तथा
तस्य स्वरः बहुजलस्य शब्दः इव।
1:16 तस्य दक्षिणहस्ते सप्ततारकाः आसन्, तस्य मुखात् क
तीक्ष्णः द्विधातुः खड्गः, तस्य मुखं च तस्य सूर्यः इव आसीत्
बलः।
1:17 तं दृष्ट्वा अहं मृत इव तस्य चरणयोः पतितः। सः च स्वस्य अधिकारं स्थापितवान्
मम हस्तं कृत्वा मां वदतु, मा भयम्; अहं प्रथमः अन्तिमः च : १.
1:18 अहं स जीवितः मृतः च अभवम्। पश्य च अहं नित्यं जीवामि।
आमेन्; नरकस्य मृत्युस्य च कुञ्जिकाः सन्ति।
1:19 त्वया दृष्टानि वस्तूनि सन्ति, ये च सन्ति, तानि च लिखतु
ये वस्तूनि इतः परं भविष्यन्ति;
1:20 सप्ततारकाणां रहस्यं यत् त्वं मम दक्षिणहस्ते दृष्टवान्, तथा च
सप्त सुवर्णदीपाः। सप्त नक्षत्राणि देवदूताः
सप्त मण्डपाः, सप्त दीपदण्डाः च त्वया दृष्टाः
सप्त चर्चाः।