प्रकाशनानां रूपरेखा

I. अतीतः - ये वस्तूनि भवता दृष्टानि 1:1-20
उ. प्रस्तावना १:१-८
1. प्रस्तावना 1:1-3
2. अभिवादनम् 1:4-8
ख. ख्रीष्टस्य दर्शनम् १:९-२०
1. सेटिंग् 1:9-11
2. प्रकाशनम् 1:12-18
3. निर्देशः 1:19
4. व्याख्या 1:20

II. वर्तमानः- ये वस्तूनि सन्ति २:१-३:२२
उ. इफिसुस २:१-७ मध्ये कलीसियायाः पत्रम्
ख. स्मर्ना २:८-११ मध्ये चर्चं प्रति पत्रम्
ग. पर्गमोस् २:१२-१७ मध्ये चर्चं प्रति पत्रम्
D. थ्यातिरा २:१८-२९ मध्ये चर्चं प्रति पत्रम्
ई. सरदीस् ३:१-६ मध्ये कलीसियायाः पत्रम्
च.चर्चं प्रति पत्रं at
फिलाडेल्फिया ३:७-१३
जी.लाओदीकिया ३:१४-२२ मध्ये मण्डपं प्रति पत्रम्

III. भविष्यम् : यानि वस्तूनि भविष्यन्ति
इतः परम् ४:१-२२:२१
उ. परिचयः न्यायाधीशः ४:१-५:१४
1. ईश्वरस्य सिंहासनं 4:1-11
2. ग्रन्थः मेषः च 5:1-14
ख. सप्तमुद्राः ६:१-८:१
1. प्रथमा मुद्रा: विजयः 6:1-2
2. द्वितीया मुद्रा: युद्धम् 6:3-4
3. तृतीया मुद्रा : महङ्गानि च
दुर्भिक्षम् ६:५-६
4. चतुर्थी मुद्रा: मृत्युः 6:7-8
5. पञ्चमी मुद्रा : शहादत 6:9-11
6. षष्ठी मुद्रा : प्राकृतिक आपदा 6:12-17
7. कोष्ठकम् : मोचितस्य
क्लेशः ७:१-१७
एकः। इस्राएलस्य १४४,००० ७:१-८
ख. अन्यजातीयानां बहुलता ७:९-१७
8. सप्तमी मुद्रा: सप्त
तुरही ८:१
ग. सप्त तुरही ८:२-११:१९
1. परिचयः 8:2-6
2. प्रथम तुरही: उपरि
वनस्पतिः ८:७
3. द्वितीयं तुरही : समुद्रे 8:8-9
4. तृतीय तुरही: नवीनस्य उपरि
जलम् ८:१०-११
5. चतुर्थ तुरही: प्रकाशे 8:12-13
6. पञ्चमः तुरही: राक्षसाः वेदनाश्च 9:1-12
7. षष्ठः तुरही: राक्षसाः मृत्युः च 9:13-21
8. कोष्ठकम् : ईश्वरस्य साक्षिणः 10:1-11:13
एकः। लघु पुस्तकम् १०:१-११
ख. मन्दिरस्य मापनम् ११:१-२
ग. साक्षिद्वयम् ११:३-१३
9. सप्तमी तुरही: अन्त्यस्य
वयः ११:१४-१९ यावत्
D. क्लेशस्य गतिः १२:१-१४:२०
1. शैतानस्य कार्यक्रमः 12:1-13:18
एकः। स्त्री पुत्रं च
अजगरः १२:१-६
ख. स्वर्गे युद्धम् १२:७-१२
ग. पृथिव्यां उत्पीडनं १२:१३-१७
घ. समुद्रात् पशु: द
मसीहविरोधी १३:१-१०
ङ. पृथिव्याः पशुः: द
मिथ्या भविष्यद्वादिः १३:११-१८
2. ईश्वरस्य कार्यक्रमः 14:1-20
एकः। मेषः च १४४,००० १४:१-५
ख. त्रयः स्वर्गदूताः १४:६-१३
ग. पृथिव्याः फलानां कटनी १४:१४-२०
ई. सप्तकटोराः १५:१-१८:२४
1. पूर्वाभ्यासः 15:1-16:1
2. प्रथमं कटोरा : व्रणाः 16:2
3. द्वितीयः कटोरा: समुद्रे 16:3
4. तृतीयः कटोरा: नवजलस्य उपरि 16:4-7
5. चतुर्थः कटोरा: तप्तः 16:8-9
6. पञ्चमः कटोरा: अन्धकारः 16:10-11
7. षष्ठः कटोरा: युद्धस्य
आर्मागेडोन १६:१२-१६
8. सप्तमी कटोरा: पतनम्
बेबिलोन १६:१७-२१
9. महान् बेबिलोनस्य न्यायः 17:1-18:24
एकः। महावेश्या १७:१-१८
ख. महानगरम् १८:१-२४
च.मसीहस्य पुनरागमनं १९:१-२१
जी.मसीहस्य सहस्राब्दीयराज्यम् २०:१-१५
ह. नित्यावस्था २१:१-२२:५
1. नवीनं स्वर्गं नवीनं पृथिवी च 21:1
2. नवीनयरुशलेमस्य अवरोहः 21:2-8
3. नवस्य वर्णनम्
यरुशलेम २१:९-२२:५
I. उपसंहारः २२:६-२१