स्तोत्रम्
१४९:१ यूयं भगवतः स्तुवन्तु। भगवतः नूतनं गीतं गायन्तु, तस्य स्तुतिं च
सन्तसङ्घः ।
१४९:२ इस्राएलः यः तं निर्मितवान् तस्मिन् आनन्दितः भवतु, सियोनस्य सन्तानाः भवन्तु
तेषां राजाने आनन्दिताः।
१४९:३ नृत्ये तस्य नाम स्तुवन्तु, तस्य स्तुतिं गायन्तु
व्यञ्जनवीणाभिः सह ।
149:4 यतः परमेश् वरः स्वजनेन प्रीतिम् अनुभवति, सः नम्रान् शोभयिष्यति
मोक्षेण सह।
१४९:५ सन्ताः महिमानेन आनन्दिताः भवन्तु, ते स्वशयने उच्चैः गायन्तु।
१४९:६ ईश्वरस्य उच्चैः स्तुतिः तेषां मुखं भवतु, द्विधातुः खड्गः च अन्तः भवतु
तेषां हस्तः;
१४९:७ अन्यजातीयानां प्रतिशोधं, जनानां दण्डं च कर्तुं;
१४९:८ तेषां राजान् शृङ्खलाभिः, तेषां आर्यान् च लोहपट्टिकाभिः बद्धुं;
१४९:९ तेषां उपरि लिखितं न्यायं कर्तुं, एतत् गौरवं सर्वं तस्य भवति
सन्ताः । यूयं परमेश् वरस् य स्तुतिं कुरुत।