स्तोत्रम्
१४८:१ यूयं भगवतः स्तुवन्तु। स्वर्गात् परमेश्वरस्य स्तुतिं कुरुत, तस्य स्तुतिं कुरुत
ऊर्ध्वताः ।
१४८:२ तस्य सर्वे स्वर्गदूताः स्तुवन्तु, तस्य सर्वे सेनाः स्तुवन्तु।
148:3 तं स्तुवन्तु सूर्यचन्द्रौ सर्वे प्रकाशतारकाः तं स्तुवन्तु।
148:4 तं स्तुवन्तु हे स्वर्गस्वर्गाः, यूयं च उपरि स्थिताः जलाः
स्वर्गाः ।
148:5 ते भगवतः नाम स्तुवन्तु, यतः सः आज्ञां दत्तवान्, ते च आसन्
निर्मितः ।
१४८:६ सः तान् अपि अनन्तकालं यावत् स्थापितवान्, सः नियमं कृतवान्
या न गमिष्यति।
148:7 हे अजगराः सर्वे गभीराः च पृथिव्याः भगवतः स्तुतिं कुर्वन्तु।
१४८:८ अग्निः, अश्मपातः च; हिमः, वाष्पाः च; तस्य वचनं पूरयन् तूफानी वायुः : १.
१४८:९ पर्वताः, सर्वे च पर्वताः; फलवृक्षाः सर्वे देवदाराः च।
१४८:१० पशवः सर्वे पशवः च; सरसः, उड्डयनपक्षिणः च।
१४८:११ पृथिव्याः राजानः सर्वे जनाः च; राजपुत्राः, सर्वे न्यायाधीशाः च
पृथ्वी:
१४८:१२ युवकौ, कन्या च; वृद्धाः, बालकाः च : १.
148:13 ते भगवतः नाम स्तुवन्तु, यतः तस्य नाम एव उत्तमम्;
तस्य महिमा पृथिव्याः स्वर्गस्य च उपरि अस्ति।
१४८:१४ सः स्वजनस्य शृङ्गं च सर्वसन्तानाम् स्तुतिं च उन्नयति;
तस्य समीपस्थानां इस्राएलजनानाम् अपि। भवन्तः स्तुवन्तु
विधाता।