स्तोत्रम्
147:1 यूयं परमेश् वरस् य स्तुतिं कुरुत, यतः अस् माकं परमेश् वरस् य स्तुतिगानं भद्रम्। तदर्थम्
सुखदः भवति; स्तुतिश्च सुन्दरः।
१४७:२ परमेश्वरः यरुशलेमस्य निर्माणं करोति, सः निर्वासितान् एकत्रयति
इजरायल् ।
१४७:३ भग्नहृदयान् चिकित्सति, तेषां व्रणान् च बध्नाति।
१४७:४ सः ताराणां संख्यां कथयति; सः तान् सर्वान् नाम्ना आह्वयति।
१४७:५ महान् अस्माकं प्रभुः महती च शक्तिः तस्य अवगमनम् अनन्तम्।
१४७:६ प्रभुः नम्रान् उत्थापयति, दुष्टान् भूमौ निक्षिपति।
147:7 धन्यवादेन परमेश्वराय गायन्तु; वीणायां स्तुतिं गायन्तु अस्माकं
भगवान:
१४७:८ कः स्वर्गं मेघैः आच्छादयति, यः पृथिव्याः कृते वर्षां सज्जीकरोति।
यः तृणं पर्वतानाम् उपरि वर्धयति।
147:9 स पशूभ्यः स्वभोजनं ददाति, क्रन्दन्तेभ्यः काकबालेभ्यः च।
१४७-१० - न रमते अश्वस्य बलेन न प्रीतिम्
पुरुषस्य पादयोः ।
147:11 ईश्वरः तेषु भयभीतासु, ये आशां कुर्वन्ति, तेषु प्रसन्नः भवति
तस्य दया ।
१४७:१२ हे यरुशलेम, भगवतः स्तुति; हे सियोन, तव ईश्वरस्य स्तुतिं कुरु।
१४७:१३ यतः सः तव द्वारेषु शलाकासु दृढं कृतवान्; सः तव आशीर्वादं दत्तवान्
तव अन्तः बालकाः।
१४७:१४ सः तव सीमासु शान्तिं करोति, त्वां च उत्तमेन पूरयति
गोधूम।
147:15 सः स्वस्य आज्ञां पृथिव्यां प्रेषयति, तस्य वचनं बहु धावति
शीघ्रम् ।
१४७ - १६ - ऊनवत् हिमं ददाति भस्म इव हिमं विकीर्णयति ।
147:17 सः स्वस्य हिमम् खण्डान् इव क्षिपति, तस्य शीतस्य पुरतः कः स्थातुं शक्नोति?
147:18 सः स्ववचनं प्रेषयति, तान् द्रवयति च, सः स्वस्य वायुं प्रवहति।
जलं च प्रवहति।
147:19 सः याकूबं प्रति स्ववचनं दर्शयति, तस्य नियमाः, तस्य न्यायाः च
इजरायल् ।
१४७:२० सः कस्यचित् राष्ट्रस्य सह एवं न कृतवान्, तस्य न्यायाः च ते
तान् न ज्ञातवन्तः। यूयं परमेश् वरस् य स्तुतिं कुरुत।