स्तोत्रम्
१४६:१ यूयं भगवतः स्तुवन्तु। भगवन्तं स्तुवन्तु, हे मम आत्मा।
१४६:२ जीविते यावत् अहं परमेश्वरस्य स्तुतिं करिष्यामि, अहं मम परमेश्वरस्य स्तुतिं गायिष्यामि
यदा मम किमपि जीवः अस्ति।
146:3 न युष्माकं विश्वासं कुरु राजपुत्रेषु न मनुष्यपुत्रे येषु अस्ति
न साहाय्यम्।
१४६:४ तस्य निःश्वासः निर्गच्छति, सः स्वपृथिव्यां प्रति आगच्छति; तस्मिन् एव दिने तस्य
विचाराः नश्यन्ति।
१४६:५ सुखी यस्य साहाय्यार्थं याकूबस्य ईश्वरः अस्ति, यस्य आशा अस्ति
तस्य परमेश् वरः परमेश् वरः।
146:6 येन स्वर्गं पृथिवीं च समुद्रं तत्र यत् किमपि अस्ति तत् सर्वं यत्
सत्यं नित्यं रक्षति।
146:7 यः पीडितानां न्यायं करोति, यः अन्नं ददाति
बुभुक्षित। परमेश् वरः बन्दिनः मुक्तं करोति।
146:8 परमेश् वरः अन्धानां नेत्राणि उद्घाटयति, परमेश् वरः तान् उत्थापयति
प्रणम्य, परमेश् वरः धार्मिकान् प्रेम्णा करोति।
१४६:९ परमेश् वरः परदेशिनः रक्षति; स पितृहीनान् उपशमयति च
विधवा, दुष्टानां मार्गं तु उल्टावस्थां करोति।
146:10 तव परमेश्वरः, हे सियोन, सर्वेभ्यः परमेश् वरः अनन्तकालं यावत् राजं करिष्यति
पीढयः । यूयं परमेश् वरस् य स्तुतिं कुरुत।