स्तोत्रम्
१४५:१ अहं त्वां प्रशंसयिष्यामि, मम देव, हे राज; अहं च तव नाम नित्यं आशीर्वादं दास्यामि
नित्यं च ।
१४५:२ अहं त्वां प्रतिदिनं आशीर्वादं दास्यामि; अहं च तव नाम स्तुविष्यामि नित्यं च
नित्यम्u200c।
145:3 महान् प्रभुः, महती च स्तुतव्यः; तस्य च माहात्म्यम्
अनुसन्धानीयम् ।
१४५:४ एकः जनः भवतः कार्याणि अन्यस्मै स्तुति, तव च वक्ष्यति
पराक्रमाः कर्माणि ।
१४५:५ तव महिम्नः, तव आश्चर्यस्य च गौरवपूर्णं गौरवं वक्ष्यामि
कार्यं करोति ।
१४५:६ तव घोरकर्मणां पराक्रमं मनुष्याः वक्ष्यन्ति अहं च करिष्यामि
तव माहात्म्यं वद।
१४५:७ ते तव महासद्भावस्य स्मृतिं प्रचुरं वक्ष्यन्ति, करिष्यन्ति च
तव धर्मं गायतु।
145:8 प्रभुः कृपालुः, दयालुः च अस्ति; मन्दं क्रोधं, and of
महती दया ।
१४५:९ परमेश् वरः सर्वेषां कृते हितकरः अस्ति, तस्य सर्वेषु कार्येषु तस्य कोमलदया वर्तते।
१४५:१० तव सर्वाणि कार्याणि त्वां प्रशंसन्ति भगवन्; तव सन्ताः च आशीर्वादं दास्यन्ति
त्वा ।
१४५:११ ते तव राज्यस्य महिमाम् वदिष्यन्ति, तव सामर्थ्यस्य विषये च वदिष्यन्ति;
१४५:१२ मनुष्यपुत्रेभ्यः तस्य पराक्रमं महिमानं च ज्ञापयितुं
तस्य राज्यस्य महिमा।
१४५:१३ तव राज्यं शाश्वतं राज्यं तव आधिपत्यं च स्थास्यति
सर्वेषु पीढिषु यावत्।
145:14 परमेश् वरः पतितान् सर्वान् आश्रित्य प्रणतान् सर्वान् उत्थापयति
अधः।
१४५:१५ सर्वेषां नेत्राणि त्वां प्रतीक्षन्ते; तेषां च भोजनं यथायोग्यं ददासि
ऋतु।
145:16 त्वं हस्तं उद्घाटयसि, सर्वेषां जीवानां कामं तर्पयसि
वस्तु।
145:17 परमेश्वरः सर्वेषु मार्गेषु धार्मिकः, सर्वेषु कार्येषु पवित्रः च अस्ति।
145:18 भगवता सर्वेषां आह्वानानाम्, सर्वेषां आह्वानकानां च समीपे अस्ति
तं सत्यतः।
१४५:१९ सः तस्माद्भयिनां कामं पूरयिष्यति, तेषां अपि श्रोष्यति
रोदिति, तान् तारयिष्यति च।
145:20 परमेश्वरः सर्वान् रक्षति ये स्वप्रेमिणः सन्ति, किन्तु सर्वान् दुष्टान् सः इच्छति
विनश्।
१४५:२१ मम मुखं भगवतः स्तुतिं वदेत्, सर्वे मांसाः तस्य आशीर्वादं दद्युः
पवित्रं नाम नित्यं नित्यं।