स्तोत्रम्
१४४:१ धन्यः भवतु मम बलं प्रभुः, यः मम हस्तान् युद्धं शिक्षयति, मम च
अङ्गुलयोः युद्धाय : १.
१४४:२ मम सद्भावः, मम दुर्गः च; मम उच्चगोपुरं मम मोक्षदाता च; मम
कवचम्, यस्मिन् च अहं विश्वसिमि; यः मम प्रजाः मम अधीनं वशी करोति।
144:3 भगवन्, किं मनुष्यः, यत् त्वं तस्य ज्ञानं गृह्णासि! मनुष्यपुत्रः वा, २.
यत् त्वं तस्य लेखान् करोषि!
१४४:४ मनुष्यः व्यर्थवत् अस्ति तस्य दिवसाः छाया इव भवन्ति।
144:5 हे भगवन् स्वर्गं नमस्कृत्य अवतरतु, पर्वतान् स्पृशतु, ते च
धूमपानं करिष्यति।
144:6 विद्युत् क्षिप्य तान् विकीर्णय, तव बाणान् बहिः निष्कासय, च
तान् नाशयतु।
१४४:७ ऊर्ध्वतः हस्तं प्रेषय; मां मुञ्चतु, महोदकात् मां मोचतु,
विचित्रबालहस्तात्;
१४४:८ यस्य मुखं व्यर्थं वदति, तेषां दक्षिणहस्तः दक्षिणहस्तः
मिथ्यात्वम् ।
144:9 अहं त्वां कृते नूतनं गीतं गास्यामि, हे देव: स्तोत्रे, एक...
दशतारयन्त्रं ते स्तुतिं गायिष्यामि।
१४४:१० स एव राजाभ्यः मोक्षं ददाति, यः दाऊदं स्वस्य मोचयति
आहतखड्गात् सेवकः।
144:11 मां विमोचय, परदेशीयबालहस्तात् मोचतु, येषां मुखम्
व्यर्थं वदति, तेषां दक्षिणहस्तः मिथ्यावादस्य दक्षिणहस्तः अस्ति।
१४४:१२ यथा अस्माकं पुत्राः यौवनकाले वर्धिताः वनस्पतयः इव भवेयुः; यत् अस्माकं
कन्याः कोणशिला इव भवेयुः, क सादृश्यात् परं पालिशिताः
प्रासादः : १.
१४४:१३ यत् अस्माकं संग्रहाः पूर्णाः स्युः, सर्वविधं भण्डारं प्रदातुं यत् अस्माकं...
मेषाः अस्माकं वीथिषु सहस्राणि दशसहस्राणि च जनयितुं शक्नुवन्ति।
१४४:१४ यथा अस्माकं वृषभाः श्रमार्थं बलवन्तः भवेयुः; न भङ्गः स्यात् इति, न च
बहिः गच्छन्; अस्माकं वीथिषु शिकायतां न भवतु इति।
१४४ - १५ - सुखिनः ते जनाः तत् तादृशे सति आम् सुखिनः ते जनाः ।
यस्य ईश्वरः प्रभुः अस्ति।