स्तोत्रम्
१४३:१ मम प्रार्थनां शृणु, हे भगवन्, मम याचनां श्रोत, तव
विश्वासः मां प्रति उत्तरं ददातु, तव धर्मे च।
१४३:२ मा तव दासेन सह न्यायं प्रविश, यतः तव दृष्टौ न भविष्यति
मनुष्यः जीवितः न्याय्यः भवतु।
१४३:३ शत्रुः हि मम आत्मानं पीडयति; सः मम प्राणान् यावत् प्रहारं कृतवान्
भूमिः; सः मां तमसि निवसितवान् यथा येषां सन्ति
चिरकालात् मृतः अभवत्।
१४३:४ अतः मम आत्मा मम अन्तः अभिभूतः अस्ति; मम अन्तः मम हृदयम् अस्ति
निर्जन ।
१४३:५ पुराकालान् स्मरामि; अहं तव सर्वाणि कार्याणि ध्यायामि; अहं चिन्तयामि
तव हस्तस्य कार्यम्।
१४३:६ अहं त्वां प्रति हस्तौ प्रसारयामि, मम आत्मा त्वां तृष्णां करोति, यथा क
तृष्णा भूमि। सेलाः ।
143:7 शीघ्रं मां शृणु भगवन् मम आत्मा क्षीणः भवति, मम मुखं मा गोपयतु।
मा भूत् गतानां सदृशो भवेयम्।”
१४३:८ प्रातःकाले तव प्रेम्णः श्रवणं कुरु; त्वयि हि अहं करोमि
trust: मया यस्मिन् मार्गे गन्तव्यं तत् ज्ञातुम् कुरु; अहं हि मम
आत्मा त्वां प्रति।
१४३:९ मां प्रभो मम शत्रुभ्यः मोचय, अहं मां गोपनार्थं त्वां समीपं पलाययामि।
143:10 तव इच्छां कर्तुं मां शिक्षय; यतः त्वं मम परमेश्वरः असि, तव आत्मा उत्तमः अस्ति; सीसम्u200c
मां ऋजुभूमिं प्रति।
143:11 हे भगवन्, तव नाम्ना मां शीघ्रं कुरु, तव धर्मस्य कृते
मम आत्मानं क्लेशात् बहिः आनयतु।
१४३:१२ तव दयायाः च मम शत्रून् छित्त्वा सर्वान् पीडितान् नाशय
मम आत्मा: अहं तव दासः अस्मि।