स्तोत्रम्
१४२:१ अहं स्वरेण भगवन्तं क्रन्दितवान्; अहं भगवता प्रति मम स्वरेण कृतवान्
मम याचनां कुरुत।
१४२:२ अहं तस्य पुरतः मम शिकायतां प्रक्षिप्तवान्; अहं तस्य पुरतः मम क्लेशं दर्शितवान्।
१४२:३ यदा मम आत्मा मम अन्तः अभिभूतः आसीत् तदा त्वं मम मार्गं ज्ञातवान्। इत्यस्मिन्u200c
यस्मिन् मार्गे अहं गतः, ते मम कृते गुप्तरूपेण जालं स्थापितवन्तः।
१४२:४ अहं दक्षिणहस्तं पश्यन् दृष्टवान्, किन्तु इच्छुकः कोऽपि नासीत्
मां जानातु: शरणं मां विफलं कृतवान्; न कश्चित् मनुष्यः मम आत्मानं चिन्तयति स्म।
१४२:५ अहं त्वां प्रार्थितवान् भगवन्, अहं अवदम्, त्वं मम शरणं मम भागः च असि
जीवानां भूमिः ।
१४२:६ मम आक्रोशं प्रति अवगच्छन्तु; यतः अहं बहु नीचः अभवम्, मम तस्मात् मां मोचयतु
अत्याचारिणः; ते हि ममापेक्षया बलिष्ठाः।
१४२:७ मम आत्मानं कारागारात् बहिः आनय, यत् अहं तव नाम स्तुवामि
मां परितः परिवेष्टयिष्यति; त्वं हि मयि प्रसादं करिष्यसि।”