स्तोत्रम्
१४१:१ भगवन्, अहं त्वां आह्वयामि, शीघ्रं मम समीपं कुरु; मम वाणीं श्रोतु, यदा
अहं त्वां रोदिमि।
१४१:२ मम प्रार्थना धूपवत् भवतः पुरतः स्थापिता भवतु; उत्थापनं च
मम हस्तौ सन्ध्यायज्ञत्वेन।
१४१:३ हे भगवन् मम मुखस्य पुरतः प्रहरणं स्थापयतु; मम अधरस्य द्वारं रक्षतु।
१४१:४ मम हृदयं कस्मिंश्चित् दुष्टे मा प्रवणं कुरु, दुष्टकार्यं कर्तुं
अधर्मं कुर्वन्तः जनाः, अहं तेषां स्वादिष्टान् न खादामि।
१४१:५ धर्मात्मा मां प्रहरन्तु; अनुग्रहः स्यात्, सः च भर्त्सयतु
अहम्u200c; उत्तमं तैलं भविष्यति, यत् मम शिरः न भङ्क्ते, यतः अद्यापि
मम प्रार्थना अपि तेषां विपत्तौ भविष्यति।
१४१:६ यदा तेषां न्यायाधीशाः पाषाणस्थानेषु निपातिताः भवन्ति तदा ते मम
शब्दाः; ते हि मधुराः।
१४१:७ अस्माकं अस्थिः चितामुखे विकीर्णाः भवन्ति, यथा छिनत्ति च
पृथिव्यां काष्ठं विच्छिन्दति।
141:8 किन्तु मम नेत्राणि त्वां प्रति सन्ति, हे भगवन्, त्वयि मम विश्वासः अस्ति; त्यजतु
न मम आत्मा निराश्रयः।
१४१:९ मां रक्षतु जालेभ्यः ये मम कृते स्थापिताः, जिनानां च
अधर्मस्य कार्यकर्तारः।
१४१:१० दुष्टाः स्वजालेषु पतन्तु, अहं तु पलायनं करोमि।