स्तोत्रम्
140:1 हे भगवन् दुष्टात् मां मोचय, हिंसकात् मां रक्ष;
१४०:२ ये हृदये दुष्टतां कल्पयन्ति; निरन्तरं सङ्गृह्यन्ते
युद्धाय एकत्र।
१४०:३ तेषां जिह्वाः सर्प इव तीक्ष्णाः कृताः; अदकविषम् इति
तेषां अधरस्य अधः । सेलाः ।
१४०:४ मां भगवन् दुष्टानां हस्तात् रक्ष; रक्ष माम्
हिंसकः पुरुषः; ये मम गमनानि निपातयितुं प्रयोजनं कृतवन्तः।
१४०:५ अभिमानिनः मम कृते जालं रज्जुः च निगूढवन्तः; तेन जालं प्रसारितम्
मार्गपार्श्वे; ते मम कृते जिनं स्थापितवन्तः। सेलाः ।
140:6 अहं भगवन्तं अवदम्, त्वं मम ईश्वरः असि, मम वाणीं शृणु
याचनाः, हे भगवन्।
१४०:७ हे देव भगवन् मम मोक्षबलं त्वं मम शिरः आवृतवान्
युद्धदिने ।
140:8 हे भगवन् दुष्टानां कामनाः मा प्रयच्छ, तस्य दुष्टानां मा प्रयच्छ
उपकरणम्u200c; मा भूत् ते आत्मनः उन्नयनं कुर्वन्ति। सेलाः ।
१४०:९ यथा मां परिवेष्टयन्ति तेषां शिरः, दुष्टः अस्तु
स्वस्य अधरं तान् आच्छादयति।
१४०:१० तेषु ज्वलन्तः अङ्गाराः पतन्तु, ते अग्नौ क्षिप्ताः भवन्तु; इत्यस्मिन्u200c
गभीराः गर्ताः, यत् ते उत्तिष्ठन्ति न पुनः।
१४० - ११ - मा भूमौ दुष्टवक्ता प्रतिष्ठितः भवतु दुष्टः मृगयास्यति
हिंसकः पुरुषः तं पातयितुम्।
140:12 अहं जानामि यत् परमेश् वरः पीडितानां कारणं धारयिष्यति, तथा च
दरिद्राणां अधिकारः ।
१४०:१३ ननु धर्मिणः तव नाम धन्यवादं दास्यन्ति, ऋजुजनाः
तव सन्निधौ निवस।