स्तोत्रम्
139:1 हे भगवन् त्वं मां अन्वेषितवान्, मां च ज्ञातवान्।
139:2 त्वं मम अवरोहणं मम विद्रोहं च जानासि, त्वं मम
दूरं चिन्तितवान्।
139:3 त्वं मम मार्गं मम शयनं च परिवृत्य सर्वैः परिचितः असि
मम मार्गाः।
139:4 मम जिह्वायां हि वचनं नास्ति, किन्तु पश्य हे भगवन् त्वं तत् जानासि
सर्वथा ।
139:5 त्वं मां पृष्ठतः पुरतः च आवृत्य मयि हस्तं निधाय।
१३९ - ६ - एतादृशं ज्ञानं मम कृते अति आश्चर्यम्; उच्चं, अहं प्राप्तुं न शक्नोमि
इदम्u200c।
१३९:७ अहं तव आत्मातः कुत्र गमिष्यामि? अहं वा कुतः पलायिष्यामि
उपस्थिति?
139:8 यदि अहं स्वर्गम् आरोहामि तर्हि त्वं तत्र असि, यदि अहं नरके शयनं करोमि।
पश्य त्वं तत्र असि।
139:9 यदि अहं प्रातःकाले पक्षान् आदाय वसामि तस्य अन्तभागेषु
समुद्रः;
139:10 तत्र अपि तव हस्तः मां नेष्यति, दक्षिणहस्तः मां धारयिष्यति।
१३९ - ११ - यदि वदामि नूनम् अन्धकारः मां आच्छादयिष्यति; रात्रौ अपि भविष्यति
मम विषये प्रकाशः।
139:12 आम्, अन्धकारः भवतः न निगूहति; किन्तु रात्रौ प्रकाशते यथा
day: तमः प्रकाशः च भवतः समानौ स्तः।
139:13 त्वया हि मम लज्जा धारिता, त्वया मां मातुः लज्जायां आवृतः
गर्भः ।
१३९:१४ - अहं त्वां स्तुविष्यामि; अहं हि भयङ्करः आश्चर्यवत् च निर्मितः अस्मि
तव कार्याणि सन्ति; मम आत्मा च सम्यक् जानाति इति।
139:15 मम द्रव्यं त्वत्तो न गुप्तम् आसीत् यदा अहं गुप्तरूपेण निर्मितः आसम्
कौतुकेन पृथिव्याः अधमभागेषु कृताः।
139:16 तव नेत्राणि मम द्रव्यं दृष्टवन्तः, तथापि असिद्धाः आसन्; तव पुस्तके च
मम सर्वे अङ्गाः लिखिताः आसन्, ये निरन्तररूपेण निर्मिताः आसन्, यदा
अद्यापि तेषु कश्चन अपि नासीत्।
139:17 भवतः विचाराः अपि मम कृते कियत् बहुमूल्याः सन्ति, हे ईश्वर! कियत् महत् योगः
तेषां !
१३९ - १८ - यदि अहं तान् गणयामि तर्हि ते वालुकायाः अपेक्षया अधिकाः सन्ति यदा अहं
जागर, अहम् अद्यापि त्वया सह अस्मि।
139:19 ननु त्वं दुष्टान् हन्ति देव, अतः यूयं मम दूरं गच्छ
रक्तरंजिताः पुरुषाः।
139:20 ते हि त्वां विरुद्धं दुष्टं वदन्ति, तव शत्रवः च तव नाम गृह्णन्ति
व्यर्थम् ।
139:21 किं न तान् द्वेष्टि भगवन् त्वां द्वेष्टि? किं च अहं दुःखितः नास्मि
ये त्वां प्रति उत्तिष्ठन्ति?
१३९ - २२ - अहं तान् सम्यक् द्वेषेण द्वेष्टि तान् मम शत्रून् गणयामि ।
139:23 मां अन्वेष्टुम्, हे देव, मम हृदयं ज्ञात्वा, मां परीक्ष्य, मम विचारान् च ज्ञातव्यम्।
139:24 पश्य च मयि कोऽपि दुष्टः मार्गः अस्ति वा, मार्गे मां च नयतु
नित्यः ।