स्तोत्रम्
१३८:१ अहं त्वां सर्वहृदयेन स्तुविष्यामि देवानां पुरतः गायिष्यामि
स्तुतिं ते ।
१३८:२ अहं तव पवित्रमन्दिरं प्रति पूजयिष्यामि, तव कृते च तव नाम स्तुविष्यामि
प्रेम्णः सत्त्वस्य च कृते त्वया वचनं वर्धितम्
सर्वेभ्यः उपरि तव नाम।
138:3 यस्मिन् दिने अहं क्रन्दितवान् तस्मिन् दिने त्वं मां प्रत्युवाच, बलवान् च
मम आत्मायां बलम्।
138:4 पृथिव्याः सर्वे राजानः त्वां स्तुवन्ति भगवन्, यदा ते श्रुत्वा
तव मुखस्य वचनम्।
138:5 आम्, ते भगवतः मार्गेषु गायन्ति, यतः महती महिमा अस्ति
प्रभुः।
138:6 यद्यपि परमेश् वरः उच्चः अस्ति तथापि सः नीचानाम् आदरं करोति, किन्तु...
गर्वितः सः दूरतः जानाति।
138:7 यद्यपि अहं क्लेशमध्ये गच्छामि तथापि त्वं मां पुनः सजीवं करिष्यसि
मम शत्रुणां क्रोधं प्रति हस्तं प्रसारय, तव च
दक्षिणहस्तः मां तारयिष्यति।
138:8 परमेश् वरः मम विषये यत् किमपि सिद्धं करिष्यति, तव दया, हे परमेश् वर,
अनन्तकालं यावत् तिष्ठति, स्वहस्तकर्माणि मा त्यज।