स्तोत्रम्
137:1 बेबिलोननद्यः समीपे तत्र वयं उपविष्टवन्तः, आम्, रोदितवन्तः, यदा वयं...
सियोनं स्मरति स्म।
१३७:२ तयोः मध्ये विलोषु वयं वीणाः लम्बयामः ।
१३७:३ यतः तत्र ये अस्मान् बद्धान् नीतवन्तः ते अस्मात् गीतं प्रार्थयन्ति स्म; तथा
ये अस्मान् अपव्यययन्ति स्म ते अस्मान् आनन्दं अपेक्षन्ते स्म, अस्मान् एकं गायतु इति
सियोनस्य गीतानि।
137:4 कथं वयं परदेशे भगवतः गीतं गास्यामः?
१३७:५ यदि अहं त्वां विस्मरामि यरुशलेम, मम दक्षिणहस्तः तस्याः धूर्ततां विस्मरतु।
१३७:६ यदि अहं त्वां न स्मरामि तर्हि मम जिह्वा मम मुखस्य छतौ लसतु;
यदि अहं मम मुख्यानन्दात् यरुशलेमम् न प्राधान्यं ददामि।
137:7 हे परमेश् वरः यरुशलेम-दिने एदोम-सन्ततिं स्मर्यताम्। कः
उवाच, उत्थापय, उत्थापय, तस्य आधारपर्यन्तम् अपि।
137:8 हे बाबिलोनपुत्री, या विनश्यति; सुखी भविष्यति स इति
यथा त्वया अस्मान् सेवितं तथैव फलं ददाति।
137:9 सुखी स भविष्यति यः तव लघुबालानां विरुद्धं गृह्णाति, क्षिपति च
पाषाणाः ।