स्तोत्रम्
१३६:१ हे भगवते धन्यवादं ददातु; स हि भद्रः, यतः तस्य दया स्थास्यति
नित्यम्u200c।
136:2 हे देवदेवस्य धन्यवादं कुरुत, यतः तस्य दया नित्यं स्थास्यति।
136:3 हे भगवते धन्यवादं कुरु यतः तस्य दया नित्यं स्थास्यति।
136:4 यः एकः एव महत् आश्चर्यं करोति, तस्य दया सदा स्थास्यति।
136:5 यस्मै प्रज्ञाना स्वर्गं निर्मितवान्, तस्य दया सदा स्थास्यति।
136:6 यस्मै पृथिवीं जलानाम् उपरि प्रसारितवान्, तस्य दयायाः कृते
सदा सहते।
136:7 यस्मै महान् ज्योतिषां कृतवान्, तस्य दया सदा स्थास्यति।
136:8 सूर्यः दिवा शासनं कर्तुं तस्य दया नित्यं स्थास्यति।
१३६:९ चन्द्रतारकाः रात्रौ शासनं कर्तुं तस्य दया नित्यं स्थास्यति।
136:10 यस्मै मिस्रदेशं प्रथमजातेषु प्रहारं कृतवान्, यतः तस्य दया स्थास्यति
नित्यम्u200c:
136:11 तेषां मध्ये इस्राएलं बहिः आनयत्, यतः तस्य दया अनन्तकालं यावत् स्थास्यति।
136:12 दृढहस्तेन प्रसारितबाहुना च तस्य दया स्थास्यति
सदा।
136:13 यः रक्तसमुद्रं विभजति स्म, तस्य दया हि स्थास्यति
नित्यम्u200c:
136:14 इस्राएलं च तस्य मध्ये गतः, यतः तस्य दया स्थास्यति
सदा:
136:15 किन्तु तस्य दयायाः कारणात् फारों तस्य सेनाञ्च रक्तसमुद्रे पातितवान्
सदा सहते।
136:16 यस्मै स्वजनं प्रान्तरेण नेतवान्, तस्य दयायाः कृते
सदा सहते।
136:17 यस्मै महाराजान् आहतवान्, तस्य दया सदा स्थास्यति।
136:18 प्रसिद्धान् राजान् हत्वा तस्य दया सदा स्थास्यति।
136:19 अमोरीनां राजा सीहोनः यतः तस्य दया अनन्तकालं यावत् स्थास्यति।
136:20 बाशानराजः ओगः यतः तस्य दया सदा स्थास्यति।
136:21 तेषां भूमिं च धरोहररूपेण दत्तवान् यतः तस्य दया अनन्तकालं यावत् स्थास्यति।
136:22 तस्य दासस्य इस्राएलस्य कृते धरोहरः अपि, यतः तस्य दया स्थास्यति
नित्यम्u200c।
136:23 सः अस्मान् अस्माकं निम्नवस्थायां स्मरति स्म, यतः तस्य दया नित्यं स्थास्यति।
136:24 अस्मान् शत्रुभ्यः मोचितवान् यतः तस्य दया सदा स्थास्यति।
136:25 यः सर्वेभ्यः मांसेभ्यः अन्नं ददाति, यतः तस्य दया नित्यं स्थास्यति।
136:26 हे स्वर्गस्य ईश्वरं धन्यवादं ददातु यतः तस्य दया अनन्तकालं यावत् स्थास्यति।