स्तोत्रम्
१३५:१ यूयं भगवतः स्तुवन्तु। यूयं परमेश् वरस् य नाम्नः स्तुवतः। तं स्तुवन्तु हे
भगवतः सेवकाः।
135:2 ये भगवतः गृहे, गृहस्य प्राङ्गणेषु स्थिताः
अस्माकं परमेश्वरः,
१३५:३ भगवतः स्तुतिं कुरुत; यतः परमेश् वरः भद्रः अस्ति, तस्य नाम्नः स्तुतिं गायन्तु; कृते
सुखदम् ।
135:4 यतः परमेश् वरः याकूबं स्वस्य कृते, इस्राएलं च स्वस्य विशिष्टस्य कृते चिनोति
निधि।
135:5 अहं जानामि यत् परमेश्वरः महान् अस्ति, अस्माकं प्रभुः सर्वेभ्यः देवेभ्यः उपरि अस्ति।
135:6 यत्किमपि भगवता रोचते तत् स्वर्गे पृथिव्यां च कृतवान्
समुद्राः, सर्वाणि च गहनानि स्थानानि।
135:7 स वाष्पान् पृथिव्याः अन्तात् आरोहणं करोति; सः करोति
वर्षायाः कृते विद्युत्; सः स्वकोषेभ्यः वायुम् आनयति।
१३५:८ यः मिस्रदेशस्य प्रथमजातान् मनुष्याणां पशूनां च प्रहारं कृतवान्।
135:9 यः त्वां मध्ये चिह्नानि आश्चर्यं च प्रेषितवान्, हे मिस्र, उपरि
फारो, तस्य सर्वेषु सेवकेषु च।
135:10 यः महाराष्ट्रान् आहत्य महाबलान् राजान् हत्वा;
135:11 अमोरीनां राजा सीहोनः, बाशानराजः ओगः, सर्वराज्यानि च
कनानस्य : १.
135:12 तेषां भूमिं धरोहररूपेण, स्वजनस्य इस्राएलस्य धरोहररूपेण च दत्तवान्।
135:13 तव नाम हे भगवन् नित्यं तिष्ठति; तव स्मारकं च भगवन्,
सर्वेषु पीढिषु यावत्।
135:14 यतः परमेश्वरः स्वजनस्य न्यायं करिष्यति, सः स्वयमेव पश्चात्तापं करिष्यति
तस्य भृत्यानां विषये।
135:15 अविषममूर्तयः रजतं सुवर्णं च मनुष्यहस्तकर्म।
135:16 तेषां मुखानि सन्ति, किन्तु ते न वदन्ति; नेत्राणि सन्ति, किन्तु ते न पश्यन्ति;
135:17 तेषां कर्णाः सन्ति, किन्तु ते न शृण्वन्ति; न च तेषां श्वासः अस्ति
मुखम् ।
135:18 ये तान् निर्मान्ति ते तेषां सदृशाः सन्ति, तथैव सर्वे विश्वसन्ति
ते।
135:19 हे इस्राएल-वंशजः, भगवतः आशीर्वादं कुरुत, हे हारून-वंशजः, भगवतः आशीर्वादं कुरुत।
135:20 हे लेवीवंशजः परमेश्वरस्य स्तुतिं कुरुत, यूयं भगवतः भयभीताः परमेश्वरं आशीर्वादं ददतु।
135:21 यरुशलेमनगरे निवसन् सियोनतः परमेश् वरः धन्यः भवतु। भवन्तः स्तुवन्तु
प्रभुः।