स्तोत्रम्
132:1 प्रभु, दाऊदं तस्य सर्वाणि दुःखानि च स्मर्यताम्।
132:2 सः कथं भगवतः शपथं कृतवान्, याकूबस्य पराक्रमी ईश्वरं प्रति प्रतिज्ञां च कृतवान्।
१३२:३ नूनं अहं स्वगृहस्य निवासस्थानं न आगमिष्यामि, न च आरुहिष्यामि
मम शय्या;
१३२:४ न मम नेत्रेभ्यः निद्रां दास्यामि, न चक्षुषः निद्रां दास्यामि ।
132:5 यावत् अहं परमेश् वरस्य स्थानं, पराक्रमी परमेश्वरस्य निवासस्थानं न ज्ञास्यामि
याकूबस्य।
१३२:६ पश्यन्तु, वयं एफ्रातानगरे तत् श्रुतवन्तः, काष्ठक्षेत्रेषु वयं तत् प्राप्नुमः।
132:7 वयं तस्य निवासस्थानेषु गमिष्यामः, तस्य पादपाठे पूजयामः।
१३२:८ उत्तिष्ठ हे भगवन्, तव विश्रामं प्रति; त्वं, तव बलस्य च पोते।
१३२:९ तव याजकाः धर्मवस्त्रं धारयन्तु; तव सन्ताः च उद्घोषयन्तु
आनन्दाय ।
१३२:१० तव सेवकस्य दाऊदस्य कृते तव अभिषिक्तस्य मुखं मा निवर्तय।
132:11 परमेश् वरः दाऊदस्य समक्षं सत्यं शपथं कृतवान् । सः तस्मात् न निवर्तयिष्यति; इत्यस्य
तव शरीरस्य फलं तव सिंहासने स्थापयिष्यामि।
१३२:१२ यदि तव बालकाः मम सन्धिं मम साक्ष्यं च पालिष्यन्ति तर्हि अहं करिष्यामि
तान् शिक्षय, तेषां बालकाः अपि भवतः सिंहासने नित्यं उपविशन्ति।
132:13 यतः परमेश् वरः सियोनं चिनोति। सः स्वनिवासार्थं तत् कामितवान्।
१३२ - १४ - एषः मम शाश्वतः विश्रामः अत्र अहं निवसिष्यामि; मया हि इष्टम्।
132:15 अहं तस्याः भोजनं बहु आशीर्वादं दास्यामि, अहं तस्याः दरिद्रान् तर्पयिष्यामि
रोटिका।
132:16 अहं तस्याः याजकान् अपि मोक्षं धारयिष्यामि, तस्याः सन्ताः च करिष्यन्ति
आनन्देन उच्चैः उद्घोषयन्तु।
132:17 तत्र अहं दाऊदस्य शृङ्गं अङ्कुरं करिष्यामि, मया दीपः नियुक्तः
मम अभिषिक्तः।
१३२:१८ तस्य शत्रून् लज्जया परिधास्यामि किन्तु तस्य मुकुटं स्वस्य उपरि भविष्यति
प्रफुल्लन्ते ।