स्तोत्रम्
१३०:१ गभीरात् अहं त्वां प्रार्थितवान् भगवन्।
१३०:२ भगवन् मम वाणीं शृणु, तव कर्णाः मम वाणीं प्रति सावधानाः भवन्तु
याचना।
१३०:३ यदि त्वं भगवन् अधर्मान् चिह्नितव्यः तर्हि को स्थास्यति?
१३०:४ किन्तु त्वया सह क्षमा अस्ति यत् त्वं भयं भवसि।
130:5 अहं भगवन्तं प्रतीक्षामि, मम आत्मा प्रतीक्षते, तस्य वचने आशां करोमि।
१३०:६ प्रातःकाले प्रतीक्षमाणानां अपेक्षया मम आत्मा भगवन्तं प्रतीक्षते।
अहं वदामि, तेभ्यः अधिकं ये प्रातःकाले पश्यन्ति।
130:7 इस्राएलः परमेश् वरस् य आशां कुरुत, यतः परमेश् वरस् य दया, सह च अस्ति
सः प्रचुरः मोक्षः अस्ति।
१३०:८ सः इस्राएलं स्वस्य सर्वेभ्यः अधर्मेभ्यः मोचयिष्यति।