स्तोत्रम्
128:1 धन्यः यः कश्चित् परमेश् वरभयम् करोति। यः स्वमार्गेषु गच्छति।
128:2 त्वं हि हस्तश्रमं खादिष्यसि, सुखी भविष्यसि च
तव भद्रं भविष्यति।
१२८:३ तव भार्या तव गृहस्य पार्श्वेषु फलदालुता इव भविष्यति, तव
तव मेजस्य परितः जैतुनवृक्षाः इव बालकाः।
128:4 पश्यतु, एवं भगवतः भयभीतः मनुष्यः धन्यः भविष्यति।
128:5 परमेश्वरः त्वां सियोनतः आशीर्वादं दास्यति, त्वं च तस्य हितं द्रक्ष्यसि
यरुशलेम तव जीवनं यावत्।
128:6 आम्, त्वं स्वसन्ततिं द्रक्ष्यसि, इस्राएलस्य उपरि शान्तिं च द्रक्ष्यसि।