स्तोत्रम्
127:1 यावत् परमेश् वरः गृहं न निर्मास्यति, ते तस्य निर्माणकर्तारः व्यर्थं परिश्रमं कुर्वन्ति।
यदि परमेश् वरः नगरं न रक्षति, तर्हि प्रहरणकर्ता वृथा जागरति।
१२७:२ व्यर्थं भवतः प्रातः उत्थाय विलम्बेन उपविष्टुं, रोटिकां खादितुं च
दुःखानि: तथा हि प्रियं निद्रां ददाति।
127:3 पश्यन्तु, बालकाः परमेश् वरस्य धरोहरः सन्ति, गर्भस्य च फलम् अस्ति
तस्य फलम् ।
१२७:४ यथा बाणाः वीर्यस्य हस्ते भवन्ति; तथा यौवनस्य बालकाः।
१२७:५ सुखी यः पुरुषः तेषां पूर्णः कूपः अस्ति, ते न भविष्यन्ति
लज्जिताः किन्तु द्वारे शत्रुभिः सह वदिष्यन्ति।