स्तोत्रम्
124:1 यदि अस्माकं पक्षे परमेश् वरः न आसीत् तर्हि इदानीं इस्राएलः वदतु;
१२४:२ यदि मनुष्याः उत्तिष्ठन्ति स्म तदा अस्माकं पक्षे प्रभुः न स्यात्
अस्माकं विरुद्धं : १.
१२४:३ तदा ते अस्मान् शीघ्रं निगलितवन्तः यदा तेषां क्रोधः प्रज्वलितः
अस्माकं विरुद्धं : १.
124:4 तदा जलं अस्मान् अभिभूतवान्, अस्माकं आत्मानं उपरि प्रवाहः गतः।
१२४:५ तदा अस्माकं आत्मानं उपरि गौरवपूर्णं जलं गतं आसीत् ।
१२४:६ धन्यः प्रभुः यः अस्मान् तेषां दन्तस्य शिकारं न दत्तवान्।
124:7 अस्माकं आत्मा पक्षिणां जालात् पक्षिवत् पलायितः अस्ति: जालम्
भग्नः अस्ति, वयं च पलायिताः।
१२४:८ अस्माकं साहाय्यं स्वर्गं पृथिवीं च निर्मितस्य भगवतः नाम्ना अस्ति।