स्तोत्रम्
122:1 अहं प्रसन्नः अभवम् यदा ते मां अवदन्, वयं भगवतः गृहं गच्छामः।
१२२:२ हे यरुशलेम, तव द्वारेषु अस्माकं पादाः तिष्ठन्ति।
१२२:३ यरुशलेमम् एकत्र संकुचितं नगरं इव निर्मितम् अस्ति।
122:4 यत्र गोत्राणि गच्छन्ति, भगवतः गोत्राणि, तस्य साक्ष्यार्थं
इस्राएल, परमेश् वरस् य नाम्नः धन्यवादं दातुं।
१२२:५ हि न्यायसिंहासनानि स्थापितानि सन्ति, गृहसिंहासनानि
दाऊद।
१२२:६ यरुशलेमस्य शान्तिं प्रार्थयतु, ये त्वां प्रेम्णा भवन्ति ते समृद्धाः भविष्यन्ति।
१२२:७ तव भित्तिषु शान्तिः, तव प्रासादानां अन्तः समृद्धिः च भवतु।
१२२:८ मम भ्रातृणां सहचरानाम् कृते इदानीं वदामि, अन्तः शान्तिः भवतु
त्वा ।
१२२:९ अस्माकं परमेश्वरस्य परमेश्वरस्य गृहस्य कारणात् अहं भवतः हितं अन्वेषयिष्यामि।