स्तोत्रम्
120:1 मम दुःखे अहं भगवन्तं आह्वयन् सः मां श्रुतवान्।
१२०:२ मम आत्मानं प्रभो मृषाधरात् वञ्चकजिह्वाभ्यां च मोचय।
१२०:३ किं ते दास्यति ? किं वा ते किं करिष्यते, त्वं
मिथ्याजिह्वा?
120:4 तीक्ष्णाः बाणाः महाबलानाम्, जुनिपरस्य अङ्गारैः सह।
120:5 धिक् अहं मेसेक् मध्ये निवसन् केदारस्य तंबूषु निवसन् अस्मि!
120:6 मम आत्मा चिरकालात् तस्य सह निवसति यः शान्तिं द्वेष्टि।
120:7 अहं शान्तिं कृते अस्मि, यदा अहं वदामि तदा ते युद्धाय सन्ति।