स्तोत्रम्
119:1 धन्याः मार्गे अशुद्धाः ये परमेश् वरस् य नियमे चरन्ति।
119:2 धन्याः ते ये तस्य साक्ष्यं पालयन्ति, ये च तं अन्वेषयन्ति
सम्पूर्ण हृदय।
११९:३ ते अपि अधर्मं न कुर्वन्ति, ते तस्य मार्गेषु गच्छन्ति।
११९:४ त्वया अस्मान् आज्ञापितं यत् तव उपदेशान् प्रयत्नपूर्वकं पालनं कुर्मः।
119:5 हे यदि मम मार्गाः भवतः नियमानाम् अनुसरणं कर्तुं निर्देशिताः आसन्!
११९:६ तदा अहं न लज्जिष्यामि यदा अहं तव सर्वेषां आदरं करोमि
आज्ञाः ।
११९:७ अहं त्वां ऋजुहृदयेन स्तुविष्यामि यदा अहं शिक्षिष्यामि
तव धार्मिकान् न्यायान्।
११९:८ अहं तव नियमान् पालिष्यामि, हे मां सर्वथा मा त्यज।
११९:९ केन युवकः स्वमार्गं शुद्धं करिष्यति? तस्य सावधानतां कृत्वा
तव वचनानुसारम्।
११९:१० सर्वहृदयेन त्वां अन्विषम् हे तव मा भ्रमतु
आज्ञाः ।
119:11 तव वचनं हृदये निगूढं यत् अहं भवतः विरुद्धं पापं न करोमि।
119:12 धन्यः त्वं भगवन्, तव विधानं मां शिक्षय।
119:13 अधरेण मया तव मुखस्य सर्वे न्यायाः कथिताः।
119:14 अहं तव साक्ष्यमार्गे यथा सर्वसम्पदः आनन्दितः।
११९:१५ अहं तव उपदेशान् ध्यायिष्यामि, तव मार्गानाम् आदरं करिष्यामि।
119:16 अहं तव नियमेषु आनन्दं करिष्यामि, अहं तव वचनं न विस्मरिष्यामि।
119:17 भृत्येन सह प्रचुरं व्यवहारं कुरु, येन अहं जीविष्यामि, तव वचनं च पालयामि।
119:18 त्वं मम नेत्राणि उद्घाटय, यथा अहं तव नियमात् आश्चर्यकारिकाणि पश्यामि।
११९:१९ अहं पृथिव्यां परदेशीयः अस्मि, मम आज्ञाः मा गोपयतु।
११९:२० मम आत्मा तव न्यायानां प्रति यत् आकांक्षां करोति तत् भग्नं भवति
कालः ।
119:21 त्वया भर्त्सितः अभिमानिनः शापिताः ये तव भ्रष्टाः भवन्ति
आज्ञाः ।
११९:२२ मम अपमानं अवमाननं च अपसारय; यतः अहं भवतः साक्ष्यं पालितवान्।
११९:२३ राजपुत्राः अपि उपविश्य मम विरुद्धं वदन्ति स्म, किन्तु तव दासः ध्यायति स्म
तव विधानेषु।
११९:२४ तव साक्ष्याणि अपि मम आनन्दः, मम परामर्शदातारः च।
119:25 मम आत्मा रजसा लसति, त्वं मां वचनं यथावत् जीवय।
११९:२६ मया मम मार्गाः कथिताः, त्वं च मां श्रुतवान्, तव नियमाः मां शिक्षय।
119:27 तव उपदेशमार्गं मां अवगन्तुं कुरु, तथैव तव विषये वक्ष्यामि
अद्भुतानि कार्याणि।
११९:२८ मम आत्मा गुरुत्वाय द्रवति, त्वं मां यथावत् दृढं कुरु
शब्दः।
119:29 मृषावादस्य मार्गं अपसारय, कृपया मम नियमं प्रयच्छ।
119:30 मया सत्यस्य मार्गः चितः, तव न्यायाः मया मम पुरतः स्थापिताः।
119:31 अहं तव साक्ष्येषु आलम्बितवान्, हे भगवन्, मां लज्जां मा कुरु।
११९:३२ अहं तव आज्ञामार्गं धाविष्यामि यदा त्वं मम
हृदयम्u200c।
119:33 हे भगवन् तव विधानमार्गं मां शिक्षय; अहं च तत् स्थापयिष्यामि
अंत।
119:34 मम कृते अवगमनं ददातु, अहं तव नियमं पालिष्यामि; आम्, अहं तत् अवलोकयिष्यामि
मम सर्वहृदयेन।
119:35 मां तव आज्ञामार्गे गन्तुं कुरु; तत्र हि रमामि।
११९:३६ मम हृदयं तव साक्ष्यं प्रति प्रवृत्तं कुरु, न तु लोभं प्रति।
११९:३७ मम नेत्राणि व्यर्थदर्शनात् निवर्तय; त्वं च मां तव अन्तः सजीवं कुरु
वीथी।
११९:३८ भयपरायणस्य भृत्यस्य प्रति वचनं स्थापयतु।
११९:३९ मम निन्दां निवर्तय यस्मात् अहं भयभीतः अस्मि, यतः तव न्यायाः उत्तमाः सन्ति।
119:40 पश्य, अहं तव उपदेशान् आकांक्षितवान्, तव मां जीवयतु
धर्मः ।
119:41 तव दया अपि मम समीपं आगच्छन्तु, हे भगवन्, तव मोक्षः यथा
तव वचनं प्रति।
११९:४२ तथा मम निन्दकस्य उत्तरं दातुं मम किमपि भविष्यति, यतः अहं विश्वसिमि
तव वचने।
११९:४३ सत्यवचनं च मम मुखात् सर्वथा न निष्कासयतु; मया हि आशासितम्
तव न्यायेषु।
११९:४४ तथा अहं तव नियमं नित्यं नित्यं पालिष्यामि।
119:45 अहं च मुक्ततया गमिष्यामि, यतः अहं भवतः उपदेशान् अन्वेषयामि।
119:46 अहं तव साक्ष्यं राजानां पुरतः अपि वक्ष्यामि, न भविष्यामि
लज्जित।
119:47 अहं च तव आज्ञासु रमिष्यामि यत् मया प्रियं कृतम्।
119:48 मम हस्तान् अपि तव आज्ञां प्रति उत्थापयिष्यामि, ये मया प्रियाः।
अहं च तव नियमान् ध्यायिष्यामि।
११९:४९ तव दासाय यत् वचनं त्वया मां कृतं तत् स्मर
आशा।
119:50 एतत् मम दुःखे मम सान्त्वना, यतः तव वचनं मां जीवितवान्।
११९ - ५१ - अभिमानिनः मां बहु उपहासं कृतवन्तः तथापि अहं न निवृत्तः
तव नियमः।
119:52 अहं तव पुरा न्यायान् स्मरामि, हे भगवन्; आत्मानं च सान्त्वितवान्।
119:53 तव परित्यज्य दुष्टानां कारणात् भयङ्करः मां गृहीतवान्
विधि।
११९ - ५४ - विधानानि मम तीर्थगृहे गीतानि अभवन् ।
119:55 अहं तव नाम भगवन् रात्रौ स्मृतवान्, तव नियमं च पालितवान्।
119:56 एतत् मम आसीत् यतः अहं भवतः उपदेशान् पालितवान्।
119:57 त्वं मम भागः भगवन्, अहं तव वचनं पालयामि इति उक्तवान्।
119:58 अहं तव अनुग्रहं सर्वात्मना याचितवान्, मयि कृपां कुरु
तव वचनानुसारम्।
119:59 अहं स्वमार्गेषु चिन्तितवान्, तव साक्ष्यं प्रति पादं कृतवान्।
119:60 अहं त्वरितवान्, तव आज्ञां न पालयितुम् विलम्बितवान्।
११९:६१ दुष्टानां पट्टिकाः मां लुण्ठितवन्तः, किन्तु अहं तव न विस्मृतवान्
विधि।
११९:६२ अर्धरात्रे अहं भवतः कारणात् भवतः धन्यवादं दातुं उत्तिष्ठामि
धर्मन्यायाः।
119:63 अहं सर्वेषां त्वाभयकानां, तव पालकानां च सहचरः अस्मि
उपदेशाः ।
119:64 पृथिवी हे भगवन् तव दयायाः पूर्णा अस्ति, तव नियमाः मां शिक्षय।
119:65 त्वया भृत्येन सह सुकृतं कृतं भगवन् स्ववचनानुसारम्।
११९:६६ सुविचारं ज्ञानं च मां शिक्षय, यतः अहं तव विश्वासं कृतवान्
आज्ञाः ।
119:67 अहं दुःखितः भवितुं पूर्वं पथभ्रष्टः अभवम्, इदानीं तु तव वचनं पालितवान्।
119 -68 त्वं हितं भद्रं च करोषि; तव विधानं मां शिक्षय।
११९:६९ अभिमानिनः मम विरुद्धं अनृतं कृतवन्तः, अहं तु तव उपदेशान् पालिष्यामि
मम सर्वहृदयेन।
११९ - ७० - तेषां हृदयं स्नेहवत् स्थूलम् अस्ति; अहं तु तव नियमे आनन्दं प्राप्नोमि।
११९:७१ मम कृते हितं यत् अहं पीडितः अभवम्; यथा अहं तव शिक्षे
विधानम् ।
११९:७२ तव मुखस्य नियमः मम कृते श्रेयस्करः सहस्राणि सुवर्णानि च
रजत।
119:73 तव हस्ताः मां कृत्वा निर्मितवन्तः, अहं बोधं देहि यत् अहं
तव आज्ञां शिक्षतु।
119:74 ये त्वां भयभीताः मां दृष्ट्वा प्रसन्नाः भविष्यन्ति; यतः मया आशा कृता
तव वचने।
119:75 अहं जानामि भगवन्, तव न्यायाः सम्यक् सन्ति, त्वं च
निष्ठा मां पीडितवती।
११९:७६ प्रार्थयामि तव दयालुः कृपा मम सान्त्वनाय यथा
तव वचनं तव दासाय।
119:77 तव दयाः मयि आगच्छन्तु, अहं जीविष्यामि, यतः तव नियमः मम अस्ति
प्रसन्न।
११९ - ७८ - अभिमानिनः लज्जन्ते; ते हि मया सह विकृतं व्यवहरन्ति स्म क
कारणम्- अहं तु तव उपदेशान् ध्यायिष्यामि।
119:79 ये त्वां भयभीताः मम समीपं गच्छन्तु, ये च तव ज्ञातवन्तः
साक्ष्याणि ।
११९:८० तव नियमेषु मम हृदयं सुस्थं भवतु; यत् अहं न लज्जामि।
119:81 मम आत्मा तव मोक्षाय मूर्च्छितः भवति, अहं तु तव वचने आशां करोमि।
११९:८२ मम नेत्राणि तव वचनस्य कृते विफलाः भवन्ति यत् त्वं कदा मां सान्त्वयिष्यसि?
११९ - ८३ अहं हि धूमस्य पुट इव अभवम्; तथापि तव न विस्मरामि
विधानम् ।
११९ - ८४ - भृत्यस्य कति दिवसाः सन्ति ? कदा त्वं न्यायं करिष्यसि
ये मां पीडयन्ति?
११९ - ८५ - गर्भाः मम कृते गर्ताः खनितवन्तः ये भवतः नियमस्य अनुसरणं न कुर्वन्ति ।
119:86 तव सर्वे आज्ञाः विश्वासिनः सन्ति, ते मां अन्यायपूर्वकं पीडयन्ति; साहाय्यम्u200c
त्वं मां।
११९ - ८७ ते मां पृथिव्यां प्रायः भक्षयन्तः आसन्; अहं तु तव उपदेशान् न त्यक्तवान्।
119:88 तव दयालुतायाः अनन्तरं मां शीघ्रं कुरु; तथा अहं साक्ष्यं धारयिष्यामि
तव मुखम्।
११९:८९ सदा हि भगवन् तव वचनं स्वर्गे निवसति।
119:90 तव विश्वासः सर्वजन्मपर्यन्तं भवति त्वया स्थापितः
पृथिवी, सा च तिष्ठति।
119:91 ते अद्य भवतः नियमानुसारं तिष्ठन्ति, यतः सर्वे भवतः एव
सेवकाः ।
११९ - ९२ - यावत् तव नियमः मम आनन्दः न आसीत् तावत् अहं तदा मम आनन्दं नष्टः भवेयम्
क्लेशः ।
११९:९३ अहं तव उपदेशान् कदापि न विस्मरामि, तेषां सह त्वं मां जीवितवान्।
११९:९४ अहं तव, मां त्राहि; यतः अहं तव उपदेशान् अन्विषम्।
११९:९५ दुष्टाः मां नाशयितुं प्रतीक्षन्ते, अहं तु तव विचारयिष्यामि
साक्ष्याणि ।
११९:९६ अहं सर्वसिद्धेः अन्तं दृष्टवान् किन्तु तव आज्ञा अतिशयः
विस्तीर्ण।
119:97 हे तव नियमं कथं प्रेम करोमि! मम सर्वं दिवसं ध्यानम् एव।
119:98 त्वं स्वाज्ञाभिः मां शत्रुभ्यः बुद्धिमान् कृतवान् यतः
ते मया सह नित्यं भवन्ति।
११९:९९ मम सर्वेभ्यः गुरुभ्यः अधिकं बुद्धिः अस्ति, यतः तव साक्ष्याणि सन्ति
मम ध्यानम्।
११९:१०० अहं पुराणाम् अपेक्षया अधिकं अवगच्छामि यतः अहं तव उपदेशान् पालयामि।
११९-१०१ अहं तव रक्षितुं सर्वेभ्यः दुष्टमार्गेभ्यः मम पादौ निवृत्तः
शब्दः।
११९:१०२ अहं तव न्यायात् न विसृतः, त्वया मां उपदिष्टः।
११९ - १०३ मम रसाय तव वचनं कथं मधुरम् ! आम्, मधुतः मधुरतरं मम
मुख!
११९:१०४ तव उपदेशैः अहं बोधं प्राप्नोमि अतः अहं सर्वान् मिथ्यान् द्वेष्टि
वीथी।
११९ - १०५ - तव वचनं मम पादयोः दीपः, मम मार्गस्य च प्रकाशः ।
११९-१०६ शपथं कृतवान् अहं च तत् करिष्यामि यत् अहं तव धर्मात्माः पालिष्यामि
न्यायाः ।
119:107 अहं बहु पीडितः अस्मि, हे भगवन् स्ववचनानुसारं मां जीवयतु।
११९:१०८ मम मुखस्य स्वेच्छया बलिदानं गृहाण, भगवन्, च
तव न्यायान् मां शिक्षय।
११९:१०९ मम आत्मा नित्यं हस्ते अस्ति तथापि तव नियमं न विस्मरामि।
११९:११० दुष्टाः मम कृते जालं स्थापितवन्तः तथापि अहं तव उपदेशेभ्यः न भ्रष्टः।
119:111 तव साक्ष्याणि मया सदा धरोहररूपेण गृहीतानि यतः ते एव
मम हृदयस्य आनन्दं प्राप्य।
119:112 मया हृदयं प्रवृत्तं यत् तव विधानं सर्वदा कर्तुं यावत्
अंत।
११९:११३ अहं व्यर्थविचारं द्वेष्टि, किन्तु तव नियमं प्रेम करोमि।
११९ -११४ - त्वं मम निगूढं कवचं च आशासे तव वचने ।
119:115 हे दुष्टाः मम दूरं गच्छन्तु, यतः अहं मम आज्ञां पालिष्यामि
भगवान।
119:116 तव वचनानुसारं मां धारय, यथा अहं जीविष्यामि, मा भूत्
मम आशायाः लज्जितः।
११९:११७ मां धारय, अहं सुरक्षितः भविष्यामि, अहं तव आदरं करिष्यामि
विधानं निरन्तरं।
119:118 त्वया सर्वान् पदाति ये तव नियमात् भ्रष्टाः सन्ति, तेषां कृते
वञ्चनं मिथ्यात्वम्।
119:119 त्वं पृथिव्याः सर्वान् दुष्टान् कचरा इव परिहरसि अतः अहम्
तव साक्ष्यं प्रेम कुरु।
११९:१२० मम मांसं त्वाभयात् कम्पते; अहं च तव न्यायेभ्यः भीतः अस्मि।
११९ - १२१ - मया न्यायः न्यायः च कृतः मा मां त्यजतु मम पीडकानां कृते।
११९:१२२ भृत्यस्य हिताय निश्चयं कुरु, अभिमानिनः मां मा पीडयन्तु।
११९:१२३ तव मोक्षाय, तव धर्मवचनाय च मम नेत्राणि विफलाः भवन्ति।
119:124 दयानुसारं भृत्येन सह व्यवहारं कुरु, मां च तव शिक्षय
विधानम् ।
११९:१२५ अहं तव दासः अस्मि; अहं तव ज्ञास्यामि इति मे अवगमनं देहि
साक्ष्याणि ।
119:126 भवतः कार्यस्य समयः भगवन्, यतः ते भवतः नियमं शून्यं कृतवन्तः।
११९:१२७ अतः अहं तव आज्ञां सुवर्णात् अधिकं प्रेम करोमि; आम्, सूक्ष्मसुवर्णस्य उपरि।
११९:१२८ अतः अहं तव सर्व्वविषयान् सर्वान् उपदेशान् सम्यक् मन्ये;
अहं च प्रत्येकं मिथ्यामार्गं द्वेष्टि।
११९:१२९ तव साक्ष्याणि अद्भुतानि, अतः मम आत्मा तानि पालयति।
११९:१३० तव वचनस्य प्रवेशः प्रकाशं ददाति; इति अवगमनं ददाति
सरलं।
११९:१३१ अहं मुखं उद्घाट्य श्वसितवान्, यतः अहं तव आज्ञाः आकांक्षमाणः आसम्।
११९ - १३२ पश्य माम् अनुग्रहं कुरु यथा करोषि
ये तव नाम प्रेम्णा भवन्ति।
११९:१३३ मम पदानि तव वचने क्रमय, मा च कस्यचित् अधर्मस्य आधिपत्यं भवतु
अहम्u200c।
११९ - १३४ मनुष्यस्य पीडनात् मां मोचय तथा अहं तव उपदेशान् पालिष्यामि।
११९:१३५ तव दासस्य उपरि मुखं प्रकाशय; तव विधानं च मां शिक्षय।
११९:१३६ मम नेत्रेषु जलनद्यः प्रवहन्ति यतः ते भवतः नियमं न पालयन्ति।
119:137 धर्मी त्वं भगवन्, ऋजुः च तव न्यायाः।
११९ - १३८ - त्वया आज्ञापितानि साक्ष्याणि धार्मिकानि अतिशयेन च
विशासनीयः।
११९ - १३९ मम उत्साहः मां भक्षितवान् यतः मम शत्रवः तव वचनं विस्मृतवन्तः।
११९:१४० तव वचनं बहु शुद्धं अतः तव दासः तत् प्रेम करोति।
११९:१४१ अहं लघुः अवहेलितः च अस्मि तथापि तव उपदेशान् मा विस्मरामि।
११९:१४२ तव धर्मः शाश्वतः धर्मः, तव नियमः च
सत्यं।
११९:१४३ क्लेशः दुःखं च मयि गृहीतवान् तथापि तव आज्ञाः मम सन्ति
आनन्दयति।
११९:१४४ तव साक्ष्याणां धर्मः शाश्वतः अस्ति, मां ददातु
अवगत्य, अहं च जीविष्यामि।
११९ - १४५ - अहं सर्वात्मना रोदिमि; हे भगवन् मां शृणु अहं तव नियमान् पालिष्यामि।
११९:१४६ अहं त्वां क्रन्दितवान्; त्राहि मां, अहं तव साक्ष्यं पालयिष्यामि।
११९ - १४७ - अहं प्रातःकाले प्रदोषं निवारयित्वा रोदिमि - अहं तव वचने आशां कृतवान् ।
११९ - १४८ मम नेत्राणि रात्रौ प्रहरणं निवारयन्ति यत् अहं तव वचनं ध्यायामि।
११९:१४९ मम वाणीं तव दयानुसारं शृणु, हे भगवन्, मां जीवितं कुरु
तव न्यायानुसारेण।
११९:१५० ते दुष्टानुवर्तिनः समीपं गच्छन्ति ते तव नियमात् दूराः सन्ति।
११९:१५१ त्वं समीपे असि भगवन्; तव सर्वाज्ञाः सत्या एव।
११९ - १५२ तव साक्ष्यविषये मया पूर्वं ज्ञातं यत् त्वया स्थापितं
तान् सदा।
११९:१५३ मम दुःखं विचार्य मां मोचय, यतः अहं तव नियमं न विस्मरामि।
११९:१५४ मम कारणं याचय, मां च मोचय, यथा वचनं मां जीवयतु।
११९:१५५ मोक्षः दुष्टानां दूरम् अस्ति, यतः ते भवतः नियमान् न अन्विषन्ति।
119:156 महतीः तव कोमलदया भगवन्, यथावत् मां जीवयतु
न्यायाः ।
११९ - १५७ मम उत्पीडकाः मम शत्रवः च बहवः सन्ति; तथापि अहं तव न निवर्तयामि
साक्ष्याणि ।
119:158 अहं अतिक्रान्तान् दृष्ट्वा दुःखितः अभवम्; यतः ते तव न रक्षन्ति स्म
शब्दः।
११९:१५९ तव उपदेशान् कथं प्रेम करोमि इति चिन्तय, हे भगवन्, तव यथानुसारं मां जीवयतु
प्रेम-दया ।
११९:१६० तव वचनं आदौ सत्यम् अस्ति, तव धर्मिणः प्रत्येकं च
न्यायाः अनन्तकालं यावत् स्थास्यन्ति।
११९:१६१ राजपुत्राः मां अकारणं पीडयन्ति स्म किन्तु मम हृदयं विस्मयेन तिष्ठति
तव वचनस्य।
११९ - १६२ अहं तव वचने हर्षयामि यथा महतीं लुण्ठनं लभते।
११९:१६३ अहं मृषावादं द्वेष्टि घृणामि च, किन्तु तव नियमं प्रेम करोमि।
११९ - १६४ - सप्तवारं दिने त्वां स्तुवन् धर्मन्यायानां कारणात् ।
११९:१६५ तव नियमप्रियाणां महती शान्तिः अस्ति, तेषां किमपि अपराधं न करिष्यति।
११९:१६६ भगवन्, अहं तव मोक्षस्य आशां कृतवान्, तव आज्ञां च कृतवान्।
११९:१६७ मम आत्मा तव साक्ष्यं पालितवान्; अहं च तान् अतीव प्रेम करोमि।
११९:१६८ अहं तव उपदेशान् तव साक्ष्यं च पालितवान् यतः मम सर्वे मार्गाः पुरतः सन्ति
त्वा ।
११९:१६९ मम आक्रोशः भवतः पुरतः समीपं गच्छतु भगवन्, मम कृते अवगमनं ददातु
तव वचनानुसारम्।
११९:१७० मम याचना तव पुरतः आगच्छतु, तव वचनं मां मोचय।
११९ - १७१ मम अधरः स्तुतिं वदिष्यति यदा त्वया मम नियमाः उपदिष्टाः ।
११९:१७२ मम जिह्वा तव वचनं वदिष्यति, यतः तव सर्वाज्ञाः सन्ति
धर्मः ।
११९:१७३ तव हस्तः मम साहाय्यं करोतु; यतः मया तव उपदेशाः चिनोति।
११९:१७४ अहं तव मोक्षं आकांक्षितवान् भगवन्; तव नियमश्च मम आनन्दः।
११९ - १७५ मम आत्मा जीवतु त्वां स्तुवति; तव न्यायाः च साहाय्यं कुर्वन्तु
अहम्u200c।
११९ - १७६ - नष्टमेषवत् अहं भ्रष्टः अभवम्; तव सेवकं अन्वेष्य; अहं हि न करोमि
तव आज्ञां विस्मरतु।