स्तोत्रम्
११८:१ हे भगवते धन्यवादं ददातु; यतः स भद्रः, यतः तस्य दया स्थास्यति
सदा।
११८:२ इस्राएलः इदानीं वदतु यत् तस्य दया अनन्तकालं यावत् स्थास्यति।
118:3 हारूनस्य वंशजः इदानीं वदन्तु यत् तस्य दया अनन्तकालं यावत् स्थास्यति।
118:4 इदानीं ये भगवतः भयभीताः वदन्ति, तस्य दया अनन्तकालं यावत् स्थास्यति।
118:5 अहं दुःखितः सन् परमेश् वरं आह्वितवान्, परमेश् वरः मां प्रत्युवाच, मां च निक्षिप्तवान्
विशालं स्थानम् ।
११८:६ परमेश्वरः मम पक्षे अस्ति; अहं न भयं करिष्यामि, मनुष्यः मां किं कर्तुं शक्नोति?
118:7 मम साहाय्यकर्ताभिः सह परमेश् वरः मम भागं गृह्णाति अतः अहं मम...
ये मां द्वेष्टि तेषां उपरि कामयतु।
118:8 मनुष्ये विश्वासं कर्तुं अपेक्षया परमेश्वरे विश्वासः श्रेयस्करः।
११८:९ राजपुत्रेषु विश्वासं कर्तुं अपेक्षया भगवता विश्वासः श्रेयस्करः।
118:10 सर्वाणि राष्ट्राणि मां परितः कृतवन्तः, अहं तु परमेश्वरस्य नाम्ना करिष्यामि
तान् नाशयतु।
११८ - ११ - ते मां परिवेष्टितवन्तः; आम्, ते मां परितः कृतवन्तः, किन्तु नाम्ना
अहं तान् प्रभोः नाशयिष्यामि।
११८ - १२ - भृङ्गाः इव मां परिवृतवन्तः; तेषां अग्निः इव शामिताः भवन्ति
कण्टकाः, यतः अहं परमेश् वरस् य नाम्ना तान् नाशयिष्यामि।
118:13 त्वया मां पतितुं वेदना कृता, किन्तु परमेश्वरः मम साहाय्यं कृतवान्।
118:14 परमेश्वरः मम बलं गीतं च मम मोक्षः अभवत्।
११८ - १५ आनन्दस्य मोक्षस्य च स्वरः निवासस्थानेषु अस्ति
धर्मी, भगवतः दक्षिणहस्तः वीरतापूर्वकं करोति।
118:16 भगवतः दक्षिणहस्तः उन्नतः भवति, भगवतः दक्षिणहस्तः करोति
वीरतया ।
118:17 अहं न म्रियमाणः भविष्यामि, किन्तु जीविष्यामि, भगवतः कार्याणि च वक्ष्यामि।
118:18 परमेश् वरः मां वेदनाम् अददात्, किन्तु सः मां न समर्पितवान्
मृत्यु।
118:19 मम कृते धर्मद्वाराणि उद्घाटयतु, अहं तेषु गमिष्यामि, अहं च करिष्यामि
भगवतः स्तुतिः।
118:20 एतत् भगवतः द्वारं यस्मिन् धर्मिणः प्रविशन्ति।
118:21 अहं त्वां स्तुविष्यामि यतः त्वं मां श्रुत्वा मम मोक्षः असि।
118:22 यः पाषाणः निर्मातारः अङ्गीकृतवन्तः सः शिरः शिला भवति यस्य
कोण।
११८:२३ एतत् भगवतः कर्म भवति; अस्माकं दृष्टौ अद्भुतम् अस्ति।
118:24 एषः एव दिवसः यः परमेश् वरः निर्मितवान्; वयं हर्षयिष्यामः, प्रसन्नाः च भविष्यामः
इदम्u200c।
118:25 इदानीं त्राहि, अहं त्वां प्रार्थयामि, हे भगवन्, अहं त्वां प्रार्थयामि, इदानीं प्रेषय
समृद्धि।
118:26 यः भगवतः नाम्ना आगच्छति सः धन्यः भवतु, वयं युष्मान् आशीर्वादं दत्तवन्तः
भगवतः गृहात् बहिः।
118:27 ईश्वरः एव अस्मान् प्रकाशं दर्शितवान्, यज्ञं बद्ध्वा
रज्जुः वेदीशृङ्गपर्यन्तम्।
118:28 त्वं मम ईश्वरः, अहं त्वां स्तुविष्यामि, त्वं मम ईश्वरः, अहं उन्नमयिष्यामि
त्वा ।
118:29 हे भगवते धन्यवादं ददातु; स हि भद्रः, यतः तस्य दया स्थास्यति
नित्यम्u200c।