स्तोत्रम्
116:1 अहं परमेश् वरं प्रेम करोमि, यतः सः मम वाणीं मम याचनां च श्रुतवान्।
११६:२ यतः सः मयि कर्णं कृतवान्, अतः अहं तं आह्वयिष्यामि
यावत् अहं जीवामि।
११६:३ मृत्योः शोकाः मां परिवेष्टवन्तः, नरकस्य वेदनाः गताः धारयन्ति
me: अहं क्लेशं दुःखं च प्राप्नोमि।
116:4 ततः अहं परमेश् वरस् य नाम आह्वयम्। हे भगवन् प्रार्थयामि, मोचय
मम आत्मा ।
116:5 कृपालुः प्रभुः धार्मिकः च अस्ति; आम्, अस्माकं परमेश्वरः दयालुः अस्ति।
११६:६ प्रभुः सरलं रक्षति, अहं नीचः अभवम्, सः मम साहाय्यं कृतवान्।
116:7 विश्रामं प्रति प्रत्यागच्छ मम आत्मा; यतः परमेश् वरः प्रसादं कृतवान्
त्वया सह ।
११६:८ त्वया हि मम प्राणान् मृत्युतः, मम नेत्राणि अश्रुभ्यः, मम...
पादाः पतनात् ।
११६:९ अहं जीवितानां देशे भगवतः पुरतः गमिष्यामि।
116:10 अहं विश्वासं कृतवान् अतः अहं उक्तवान् अहं बहु पीडितः अभवम्।
११६ - ११ - अहं त्वरया अवदम् सर्वे मनुष्याः मृषावादिनः ।
116:12 अहं भगवतः मम प्रति तस्य सर्वस्य लाभस्य किं प्रतिदानं दास्यामि?
116:13 अहं मोक्षस्य चषकं गृहीत्वा भगवतः नाम आह्वयिष्यामि।
116:14 अहम् इदानीं भगवतः सर्वेषां जनानां सम्मुखे मम प्रतिज्ञां करिष्यामि।
११६:१५ बहुमूल्यं भगवतः दृष्टौ तस्य सन्तानाम् मृत्युः।
116:16 हे भगवन् सत्यं अहं तव दासः अस्मि; अहं तव दासः, तव पुत्रः च
दासी: त्वया मम बन्धनानि मुक्तानि।
116:17 अहं त्वां धन्यवादस्य बलिदानं अर्पयिष्यामि, आह्वानं करिष्यामि च
भगवतः नाम।
116:18 अहं परमेश्वरस्य समक्षं तस्य सर्वेषां जनानां सम्मुखे मम प्रतिज्ञां करिष्यामि।
११६:१९ भगवतः गृहस्य प्राङ्गणेषु तव मध्ये हे यरुशलेम।
यूयं परमेश् वरस् य स्तुतिं कुरुत।