स्तोत्रम्
११५:१ न नो भगवन्, न अस्मान्, किन्तु तव नाम्नः महिमां कुरु, तव कृते
दया, तव सत्याय च।
११५:२ किमर्थम् अन्यजातीयाः वदिष्यन्ति यत् इदानीं तेषां परमेश्वरः कुत्र अस्ति?
११५:३ किन्तु अस्माकं परमेश्वरः स्वर्गे अस्ति, सः यत् इच्छति तत् कृतवान्।
११५:४ तेषां मूर्तयः रजतं सुवर्णं च मनुष्यहस्तकार्यम्।
115:5 तेषां मुखानि सन्ति, किन्तु ते न वदन्ति, नेत्राणि सन्ति, किन्तु ते न पश्यन्ति।
११५:६ तेषां कर्णाः सन्ति, किन्तु ते न शृण्वन्ति, नासिकाः सन्ति, किन्तु ते न गन्धयन्ति।
115:7 तेषां हस्ताः सन्ति, किन्तु ते न सम्भालन्ति, पादाः सन्ति, किन्तु ते न गच्छन्ति।
न च कण्ठद्वारा वदन्ति।
११५:८ ये तान् निर्मान्ति ते तेषां सदृशाः सन्ति; तथा सर्वः यः विश्वसिति
ते।
११५:९ हे इस्राएल, त्वं परमेश्वरे विश्वासं कुरु, सः तेषां सहायकः कवचः च अस्ति।
115:10 हे हारूनस्य गृहे, परमेश्वरे विश्वासं कुरुत, सः तेषां सहायकः कवचः च अस्ति।
115:11 यूयं भगवतः भयभीताः परमेश्वरे विश्वासं कुर्वन्तु, सः तेषां सहायकः तेषां च
कवच।
115:12 परमेश् वरः अस् माकं मनसि कृतवान् सः अस्मान् आशीर्वादं दास्यति। सः आशीर्वादं दास्यति
इस्राएलस्य गृहम्; सः हारूनस्य गृहं आशीर्वादं दास्यति।
115:13 सः तान् आशीर्वादं दास्यति ये परमेश् वरभयम् कुर्वन्ति, लघु-महान् च।
115:14 ईश्वरः भवन्तं अधिकाधिकं वर्धयिष्यति, भवन्तः भवतः बालकाः च।
115:15 स्वर्गं पृथिवीं च निर्मितस्य भगवतः धन्याः भवन्तः।
115:16 स्वर्गः स्वर्गः अपि भगवतः अस्ति, पृथिव्याः तु सः अस्ति
मनुष्यसन्ततिभ्यः दत्तम्।
115:17 मृताः भगवन्तं न स्तुवन्ति, न च मौनं गच्छन्ति।
115:18 किन्तु वयं इतः परं अनन्तकालं यावत् भगवतः आशीर्वादं दास्यामः। प्रशंसा
प्रभुः।