स्तोत्रम्
114:1 यदा इस्राएलः मिस्रदेशात् बहिः गतः, तदा याकूबस्य वंशः एकस्य प्रजातः
विचित्रभाषा;
११४:२ यहूदा तस्य पवित्रस्थानम् आसीत्, इस्राएलः तस्य राज्यम् आसीत् ।
११४:३ समुद्रः तत् दृष्ट्वा पलायितवान्, यॉर्डन् प्रतिहृतः।
११४:४ पर्वताः मेष इव लङ्घयन्ति स्म, लघुपर्वताः मेष इव।
११४:५ किं त्वां व्याधितः समुद्रः यत् त्वं पलायसे? त्वं जॉर्डन्, यत् त्वं
wast driven back?
114:6 हे पर्वताः, ये मेष इव लङ्घितवन्तः। यूयं च लघुपर्वताः, इव
मेषाः?
114:7 वेपसि पृथिवी भगवतः सन्निधौ सन्निधौ
याकूबस्य परमेश्वरः;
११४:८ यत् शिलां स्थायिजलं, चकमकं फव्वारे परिणमयत्
जलानाम् ।