स्तोत्रम्
११२:१ यूयं भगवतः स्तुवन्तु। धन्यः यः मनुष्यः परमेश् वरभयम् करोति, सः
तस्य आज्ञासु बहु रमते।
११२:२ तस्य बीजाः पृथिव्यां पराक्रमी भविष्यन्ति, ऋजुजनाः भविष्यन्ति
धन्यः भवतु।
112:3 तस्य गृहे धनं धनं च भविष्यति तस्य धर्मः स्थास्यति
सदा।
११२:४ ऋजुजनानां कृते अन्धकारे प्रकाशः उद्भवति, सः अनुग्रही भवति।
करुणापूर्णं च धर्मात्मा च।
११२:५ सत्पुरुषः अनुग्रहं करोति, ऋणं च ददाति, सः स्वकार्यं मार्गदर्शनं करिष्यति
विवेकः ।
११२ - ६ - ननु सः नित्यं न चलिष्यते धर्मिणः अन्तः भविष्यन्ति
नित्यस्मरणम् ।
112:7 सः दुष्टसमाचारात् न बिभेत् तस्य हृदयं स्थिरं विश्वसिति
प्रभुः।
112:8 तस्य हृदयं प्रतिष्ठितम्, सः न बिभेत्, यावत् सः स्वस्य
शत्रून् उपरि कामयते।
११२:९ सः विकीर्णः, सः निर्धनानाम् कृते दत्तवान्; तस्य धर्मः स्थास्यति
सदा; तस्य शृङ्गं गौरवेण उच्छ्रितं भविष्यति।
११२:१० दुष्टाः तत् दृष्ट्वा दुःखिताः भविष्यन्ति; सः दन्तैः क्षुण्णति, .
द्रवन्ति च दुष्टानां कामना नश्यति।