स्तोत्रम्
१११:१ यूयं भगवतः स्तुवन्तु। अहं सर्वात्मना भगवतः स्तुतिं करिष्यामि,...
ऋजुजनानां सभायां, सङ्घे च।
111:2 भगवतः कार्याणि महत्, सर्वेभ्यः धनिकेभ्यः अन्विष्यन्ते
तत्र भोगः ।
१११:३ तस्य कार्यं गौरवपूर्णं गौरवपूर्णं च, तस्य धर्मः च स्थास्यति
नित्यम्u200c।
111:4 सः स्वस्य अद्भुतानि कार्याणि स्मरणीयं कृतवान्, परमेश् वरः कृपालुः अस्ति
करुणापूर्णं च।
१११:५ सः भयभयेभ्यः भोजनं दत्तवान् सः नित्यं मनसि भविष्यति
तस्य सन्धिः ।
१११:६ सः स्वजनानाम् कृते स्वकर्मणां सामर्थ्यं दर्शितवान् यत् सः तान् दातुं शक्नोति
विधर्मीणां धरोहरम्।
१११:७ तस्य हस्तकर्माणि सत्यं न्यायः च; तस्य सर्वाणि आज्ञानि सन्ति
निश्चयेन।
१११:८ तिष्ठन्ति नित्यं नित्यं सत्ये च क्रियन्ते च
ऋजुत्वम् ।
१११:९ सः स्वजनं प्रति मोक्षं प्रेषितवान्, सः स्वसन्धिं आज्ञापितवान्
नित्य: पवित्रं पूज्यं च तस्य नाम।
१११:१० भगवतः भयम् एव प्रज्ञायाः आरम्भः सुबोधः
तस्य आज्ञापालकानां सर्वेषां भवन्तु, तस्य स्तुतिः सदा स्थास्यति।