स्तोत्रम्
110:1 परमेश् वरः मम प्रभुं अवदत् , यावत् अहं न करोमि तावत् त्वं मम दक्षिणे उपविश
तव शत्रून् तव पादपाठम्।
११०:२ परमेश्वरः तव बलस्य दण्डं सियोनतः प्रेषयिष्यति, त्वं शासनं कुरु
तव शत्रुणां मध्ये।
११०:३ तव प्रजाः तव शक्तिदिने, सौन्दर्येषु इच्छुकाः भविष्यन्ति
प्रातः गर्भात् पवित्रता: यौवनस्य ओसः भवतः अस्ति।
110:4 भगवता शपथं कृतवान्, पश्चात्तापं न करिष्यति, त्वं नित्यं याजकः असि
मल्कीसेदेकस्य क्रमानुसारम्।
११०:५ तव दक्षिणहस्ते प्रभुः स्वस्य दिने राजान् प्रहरति
रोष।
११०:६ सः अन्यजातीयेषु न्यायं करिष्यति, सः स्थानानि मृतैः पूरयिष्यति
शरीराणि; सः बहुषु देशेषु शिरः व्रणं करिष्यति।
110:7 सः मार्गे नद्यः पिबति अतः सः उत्थापयिष्यति
शिरः।