स्तोत्रम्
१०९:१ मम स्तुतिदेव, मा निःशब्दं धारय;
१०९:२ दुष्टानां हि मुखं वञ्चकानां मुखं च उद्घाटितम्
मम विरुद्धं ते मृषा जिह्वाया मम विरुद्धं उक्तवन्तः।
१०९:३ ते मां द्वेषवचनैः अपि परिवृतवन्तः; मम विरुद्धं च युद्धं कृतवान्
निमित्तं विना।
109:4 मम प्रेम्णः कारणात् ते मम प्रतिद्वन्द्विनः सन्ति, किन्तु अहं प्रार्थनायाः कृते आत्मानं समर्पयामि।
109:5 ते च मम द्वेषं हितं प्रति, मम प्रेम्णः कृते द्वेषं च पुरस्कृतवन्तः।
१०९:६ तस्य उपरि दुष्टं स्थापय, तस्य दक्षिणे शैतानः तिष्ठतु।
१०९:७ यदा सः न्यायं प्राप्स्यति तदा सः निन्दितः भवतु, तस्य प्रार्थना च भवतु
पापम् ।
१०९:८ तस्य दिवसाः अल्पाः स्युः; अपरः च स्वकार्यं गृह्णातु।
109:9 तस्य बालकाः पितृहीनाः भवन्तु, तस्य भार्या च विधवा।
109:10 तस्य बालकाः नित्यं भ्रमणशीलाः भवन्तु, याचन्ते च, तेषां अन्वेषणं कुर्वन्तु
रोटिका अपि तेषां निर्जनस्थानात् बहिः।
१०९ - ११ - लुण्ठकः यत् किमपि अस्ति तत् सर्वं गृह्णातु; परदेशिनः च दूषयन्तु
तस्य श्रमः ।
109:12 तस्य दयां कश्चित् मा भवतु, न च कश्चित् भवतु
पितृहीनानां बालकानां अनुकूलतां कुर्वन्तु।
१०९ - १३ - तस्य वंशजः छिन्नः भवतु; अनुवर्तमानजन्मनि च तेषां
नाम विलोपितं भवतु।
109:14 तस्य पितृणां अधर्मः परमेश्वरेण स्मर्यताम्; मा च
तस्य मातुः पापं विलोपयतु।
109:15 ते नित्यं भगवतः पुरतः भवन्तु, येन सः स्मृतिं छिनत्ति
तेषां पृथिव्याः ।
१०९ - १६ - यतः सः दयां न कर्तुं स्मरति स्म, किन्तु निर्धनानाम् अत्याचारं करोति स्म
दरिद्रः च, यथा भग्नहृदयान् अपि हन्तुं शक्नोति।
109:17 यथा सः शापं प्रेम्णा पश्यति स्म, तथैव तस्य समीपं आगच्छतु यथा सः न प्रसन्नः अभवत्
आशीर्वादः, अतः तस्मात् दूरं भवतु।
109:18 यथा सः वस्त्रवत् शापं परिधाय तथैव भवतु
तस्य आन्तरेषु जलवत् आगच्छन्तु, अस्थिषु तैलवत्।
109:19 तस्य कृते यथा वस्त्रं यत् तं आच्छादयति, मेखला च
येन सः नित्यं मेखला भवति।
109:20 मम परमेश् वरस् य प्रतिद्वन्द्वीनां तेषां च फलम् एतत् भवतु
ये मम आत्मानं प्रति दुष्टं वदन्ति।
109:21 किन्तु त्वं भगवन् भगवन् मम कृते स्वनाम्ना कुरु यतः तव...
दया साधु, त्वं मां मोचय।
109:22 अहं हि दरिद्रः दरिद्रः च अस्मि, मम अन्तः मम हृदयं क्षतम् अस्ति।
109:23 अहं छाया इव गतः यदा तस्याः क्षयः भवति अहं यथा ऊर्ध्वं अधः च क्षिप्यते
शलभः ।
१०९:२४ उपवासेन मम जानुः दुर्बलाः सन्ति; मम मांसं च मेदः क्षीणं भवति।
109:25 अहम् अपि तेषां निन्दकः अभवम्, यदा ते मां पश्यन्ति स्म तदा ते कम्पिताः
तेषां शिरः ।
109:26 हे मम परमेश्वर, मम साहाय्यं कुरु, हे तव दयायाः अनुसारं मां त्राहि।
109:27 यत् ते ज्ञास्यन्ति यत् एषः तव हस्तः अस्ति; यत् त्वं भगवन् तत् कृतवान्।
109:28 शापं कुर्वन्तु, त्वं तु आशीर्वादं ददातु, यदा ते उत्तिष्ठन्ति तदा ते लज्जिताः भवेयुः;
किन्तु तव दासः आनन्दं प्राप्नुयात्।
१०९:२९ मम प्रतिद्वन्द्विनः लज्जया वस्त्रं धारयन्तु, आच्छादयन्तु च
स्वयमेव स्वभ्रमेण, आच्छादनवत्।
109:30 अहं मुखेन भगवतः महतीं स्तुतिं करिष्यामि; आम्, अहं तस्य स्तुतिं करिष्यामि
जनसमूहेषु ।
109:31 सः हि निर्धनानाम् दक्षिणपार्श्वे तिष्ठति, तेभ्यः तं तारयितुं
यत् तस्य आत्मानं निन्दन्ति।