स्तोत्रम्
१०८:१ हे देव, मम हृदयं स्थिरम् अस्ति; गायिष्यामि स्तुतिं च करिष्यामि, मम सह अपि
महिमा ।
१०८:२ जाग्रत, स्तोत्रं वीणा च अहं स्वयं प्रातः जागरिष्यामि।
108:3 अहं त्वां प्रजानां मध्ये भगवन् स्तुविष्यामि, स्तुतिं च गायिष्यामि
राष्ट्रेषु त्वां प्रति।
१०८:४ यतः तव दया स्वर्गाभ्यां उपरि महती अस्ति, तव सत्यं च प्राप्नोति
मेघाः ।
108:5 त्वं देव, स्वर्गेभ्यः उपरि उच्चः भव, सर्वेभ्यः अपि तव महिमा
पृथ्वी;
108:6 यथा तव प्रियः मोक्षं प्राप्नुयात्, दक्षिणहस्तेन त्राहि उत्तरं च ददातु
अहम्u200c।
108:7 ईश्वरः स्वस्य पवित्रतायां उक्तवान्; अहं हर्षयिष्यामि, शेकेमं विभजिष्यामि,
सुक्कोथस्य उपत्यका च मेटे।
१०८:८ गिलियद् मम अस्ति; मनश्शे मम अस्ति; एप्रैमः अपि मम बलम् अस्ति
शिरः; यहूदा मम नियमदाता अस्ति;
१०८:९ मोआबः मम प्रक्षालनम् अस्ति; अहं एदोमस्य उपरि मम जूतां बहिः क्षिपामि; पलिष्टियायाः उपरि
किं अहं विजयं प्राप्स्यामि।
१०८ - १० - कः मां बलवन्तम् आनयिष्यति । को मां एदोमदेशे नेष्यति?
108:11 किं न त्वं देव, यः अस्मान् विसृजति? किं च त्वं देव, न गमिष्यसि
अस्माकं गणैः सह अग्रे?
108:12 क्लेशात् अस्मान् साहाय्यं ददातु, मनुष्यस्य हि साहाय्यम् व्यर्थम्।
108:13 ईश्वरेण वयं वीरतापूर्वकं करिष्यामः, यतः सः एव पदातिं करिष्यति
अस्माकं शत्रवः।