स्तोत्रम्
107:1 हे भगवते धन्यवादं ददातु, यतः सः भद्रः अस्ति, यतः तस्य दया स्थास्यति
नित्यम्u200c।
१०७:२ भगवतः मोचिताः एवम् वदन्तु, ये सः हस्तात् मोचितवान्
शत्रुस्य;
१०७:३ पूर्वतः पश्चिमतः च तान् भूमिभ्यः सङ्गृहीतवान् ।
उत्तराद् दक्षिणाद् च ।
१०७:४ एकान्तरूपेण प्रान्तरे भ्रमन्ति स्म; ते न नगरं प्राप्नुवन् to
निवसति ।
107:5 बुभुक्षितपिपासा तेषु तेषां आत्मा मूर्च्छितः।
107:6 ततः ते स्वक्लेशे भगवन्तं आह्वयन्ति स्म, सः तान् मोचितवान्
तेषां दुःखेभ्यः बहिः।
107:7 सः तान् सम्यक् मार्गेण नीतवान् यत् ते नगरं गन्तुं शक्नुवन्ति
निवासः ।
107:8 अहो यदि मनुष्याः भगवतः सद्भावस्य कृते तस्य स्तुतिं कुर्वन्ति
मनुष्याणां बालकानां कृते अद्भुतानि कार्याणि!
१०७:९ सः हि आकांक्षिणः आत्मानं तर्पयति, क्षुधार्तं च पूरयति
सद्भावः ।
१०७ - १० - यथा तमसि मृत्योः छायायां च उपविष्टाः बद्धाः
दुःखं लोहं च;
107:11 यतः ते ईश्वरस्य वचनस्य विरुद्धं विद्रोहं कृतवन्तः, तेषां अवमाननं च कृतवन्तः
परमस्य उपदेशः : १.
१०७:१२ अतः सः तेषां हृदयं श्रमेन अवतारितवान्; ते पतितवन्तः, च
साहाय्यं कर्तुं कोऽपि नासीत् ।
107:13 ततः ते स्वक्लेशे परमेश्वरं आह्वयन्ति स्म, सः तान् उद्धारितवान्
तेषां दुःखानि।
107:14 स तान् अन्धकारात् मृत्युछायाभ्यां च बहिः आनयत्, तेषां भङ्गं च कृतवान्
पट्टिकाः विरक्ताः ।
107:15 अहो यदि मनुष्याः भगवतः सद्भावेन तस्य स्तुतिं कुर्वन्ति
मनुष्याणां बालकानां कृते अद्भुतानि कार्याणि!
१०७:१६ यतः सः पीतलद्वाराणि भग्नवान्, लोहदण्डान् च छिनत्ति
विभक्तः ।
107:17 मूर्खाः स्वातिक्रमणात् अधर्मात् च ।
पीडिताः भवन्ति।
107:18 तेषां आत्मा सर्वविधं मांसं घृणां करोति; ते च समीपं गच्छन्ति
मृत्युद्वाराणि ।
107:19 ततः ते स्वक्लेशे परमेश्वरं आह्वयन्ति, सः तान् उद्धारयति
तेषां दुःखानि।
107:20 सः स्ववचनं प्रेषितवान्, तान् चिकित्सितवान्, तान् मुक्तवान् च
विनाशाः ।
107:21 अहो यदि मनुष्याः भगवतः सद्भावेन तस्य स्तुतिं कुर्वन्ति
मनुष्याणां बालकानां कृते अद्भुतानि कार्याणि!
१०७ - २२ - कृतज्ञतायाः यज्ञाः च यजन्तु तस्य च वदन्तु
आनन्देन सह कार्यं करोति।
107:23 ये नावैः समुद्रं गच्छन्ति, ये महता जले व्यापारं कुर्वन्ति;
107:24 एते भगवतः कार्याणि तस्य आश्चर्यं च गहने पश्यन्ति।
107:25 सः हि आज्ञापयति, उत्थापयति च तूफानी वायुम्, यः उत्थापयति
तस्य तरङ्गाः ।
107:26 ते स्वर्गं प्रति आरुह्य, पुनः गभीरताम् अवतरन्ति: तेषां
आत्मा क्लेशात् द्रवति।
१०७ - २७ - इतस्ततः भ्रमन्ति मत्त इव स्तब्धाः स्वस्थाने भवन्ति
बुद्धिः समाप्तः ।
107:28 ततः ते स्वक्लेशे परमेश्वरं आह्वयन्ति, सः तान् बहिः आनयति
तेषां दुःखानां ।
१०७:२९ सः तूफानं शान्तं करोति यथा तस्य तरङ्गाः शान्ताः भवन्ति।
१०७ - ३० - तर्हि ते शान्तत्वात् प्रसन्नाः सन्ति; अतः सः तान् तेषां समीपम् आनयति
इष्टः आश्रयः ।
107:31 अहो यदि मनुष्याः भगवतः सद्भावेन तस्य स्तुतिं कुर्वन्ति
मनुष्याणां बालकानां कृते अद्भुतानि कार्याणि!
107:32 जनसङ्घे अपि तं स्तुवन्तु स्तुवन्तु
तं वृद्धानां सभायां।
१०७:३३ सः नद्यः प्रान्तरं करोति, जलस्रोतान् च शुष्कम्
भूमि;
107:34 वन्ध्यायां फलभूमिः निवसतां दुष्टतायाः कारणात्
तत्र ।
१०७:३५ सः प्रान्तरं स्थायिजलं करोति, शुष्कभूमिं च
जलस्रोताः ।
१०७:३६ तत्र च क्षुधार्तान् निवसति यत् ते नगरं सज्जीकर्तुं शक्नुवन्ति
निवासार्थं;
107:37 क्षेत्राणि च रोप्य द्राक्षाक्षेत्राणि रोपयन्तु, येषां फलं भवति
वर्धनं करोतु।
१०७:३८ सः तान् अपि आशीर्वादं ददाति येन ते बहुसंख्याकाः भवन्ति; तथा
तेषां पशवः न्यूनतां न त्यजति।
107:39 पुनः ते क्षुण्णाः नीताः च भवन्ति पीडनेन, क्लेशेन, ।
शोकं च ।
१०७:४० राजपुत्रेषु अवमाननं पातयति, तान् च भ्रमति
प्रान्तरे यत्र न मार्गः ।
107:41 तथापि सः दरिद्रान् दुःखात् उच्चैः स्थापयति, तेषां कुलानि च करोति
समूह इव ।
१०७ - ४२ धार्मिकाः तत् दृष्ट्वा हर्षयिष्यन्ति सर्वाधर्मः तां निवारयिष्यति
मुख।
१०७ - ४३ - यो बुद्धिमान् , एतानि च पालयिष्यति ते अपि अवगमिष्यन्ति
परमेश् वरस् य दया।