स्तोत्रम्
106:1 यूयं भगवतः स्तुतिं कुरुत। हे भगवते धन्यवादं ददातु; स हि सत्: तस्य कृते
दया नित्यं तिष्ठति।
१०६:२ भगवतः पराक्रमं कः वक्तुं शक्नोति ? यः स्वस्य सर्वाणि प्रदर्शयितुं शक्नोति
प्रशंसा?
106:3 धन्याः सन्ति ये न्यायं पालयन्ति, यः च धर्मं करोति
सर्वदा ।
106:4 हे भगवन्, यत् अनुग्रहं त्वं स्वजनस्य कृते अनुग्रहं करोषि, तत् मां स्मर्यताम्।
हे तव मोक्षेण सह मां पश्यतु;
106:5 यथा अहं तव चयनितानां हितं पश्यामि, यत् अहं आनन्दं प्राप्नुयाम्
तव राष्ट्रस्य आनन्दं भवतु, यत् अहं तव उत्तराधिकारेण सह गौरवं करोमि।
१०६:६ वयं पितृभिः सह पापं कृतवन्तः, अधर्मं कृतवन्तः, अस्माभिः
दुष्टतया कृतम्।
१०६:७ अस्माकं पितरः मिस्रदेशे तव आश्चर्यं न अवगच्छन्ति स्म; ते स्मरन्ति स्म न
तव दयानां बहुलता; किन्तु समुद्रे रक्ते अपि तं क्रुद्धवान्
समुद्रः।
१०६:८ तथापि सः तान् स्वनाम्नः कृते तारितवान् यत् सः स्वस्य कर्तुं शक्नोति
विज्ञेया महाशक्तिः।
१०६:९ सः रक्तसमुद्रम् अपि भर्त्सितवान्, सः च शुष्कः अभवत्, अतः सः तान् मार्गेण नेतवान्
गभीराणि, यथा प्रान्तरद्वारा।
106:10 स तान् द्वेष्टिहस्तात् उद्धारितवान्, मोचितवान् च
तान् शत्रुहस्तात्।
१०६ - ११ - जलं च शत्रून् आवृत्य तेषु कश्चित् अपि न अवशिष्टः ।
१०६:१२ ततः ते तस्य वचनं विश्वासं कृतवन्तः; ते तस्य स्तुतिं गायन्ति स्म।
१०६:१३ ते शीघ्रमेव तस्य कार्याणि विस्मृतवन्तः; ते तस्य उपदेशं न प्रतीक्षन्ते स्म।
106:14 किन्तु प्रान्तरे अतिकामं कृतवान्, मरुभूमिषु च ईश्वरं परीक्षितवान्।
106:15 स च तान् याचनाम् अददात्; किन्तु तेषां आत्मानं कृशतां प्रेषितवान्।
106:16 ते शिबिरे मूसाम् अपि, परमेश् वरस्य साधुः हारूनम् च ईर्ष्याम् अकरोत् ।
106:17 पृथिवी उद्घाट्य दाथनं ग्रसति स्म, आच्छादयति च सङ्घं
अबिराम ।
106:18 तेषां सङ्गमे अग्निः प्रज्वलितः; ज्वाला दुष्टान् दहति स्म।
106:19 ते होरेबनगरे वत्सं कृत्वा गलितप्रतिमाम् आराधयन्ति स्म।
106:20 एवं ते स्वमहिमाम् अभक्षकवृषभरूपे परिवर्तयन्ति स्म
तृणं।
106:21 ते तेषां त्रातारं परमेश्वरं विस्मृतवन्तः, यः मिस्रदेशे महत्कार्यं कृतवान्;
106:22 हामदेशे आश्चर्यकारिकाः, रक्तसमुद्रस्य समीपे च घोराणि कार्याणि।
106:23 अतः सः तान् नाशयिष्यामि इति अवदत्, किं न मोशेः स्वस्य चयनितः
तस्य क्रोधं निवर्तयितुं भङ्गे तस्य पुरतः स्थितवान्, मा भूत्
तान् नाशयतु।
106:24 आम्, ते सुखदभूमिं अवहेलयन्ति स्म, ते तस्य वचनं न विश्वसन्ति स्म।
106:25 किन्तु तेषां तंबूषु गुञ्जन्ति स्म, तेषां वाणीं न शृण्वन्ति स्म
विधाता।
106:26 अतः सः तान् प्रति हस्तं उत्थापितवान्, तान् पातयितुम्
प्रान्तरम् : १.
106:27 तेषां बीजं राष्ट्रेषु अपि पातयितुम्, तान् विकीर्णं कर्तुं च
भूमिः ।
106:28 ते बालपेओर् अपि संयुज्य यज्ञं खादितवन्तः
मृत।
106:29 एवं ते तं स्वविकल्पैः क्रुद्धं कृतवन्तः व्याधिः च
तेषां उपरि ब्रेकं कुर्वन्तु।
106:30 ततः फिनाहसः उत्थाय न्यायं कृतवान्
स्थितवान् ।
106:31 तत् च तस्य कृते सर्व्वजन्मनां यावत् धर्मत्वेन गण्यते स्म
नित्यं ।
१०६ - ३२ - तम् अपि कलहजलेन क्रुद्धवन्तः येन सः व्याधितः अभवत्
तेषां कृते मूसा : १.
106:33 यतः ते तस्य आत्मानं प्रेरितवन्तः येन सः स्वस्य सह अप्रमत्तरूपेण उक्तवान्
अधरम् ।
106:34 ते राष्ट्राणि न नाशयन्ति स्म, येषां विषये परमेश्वरः आज्ञापितवान्
ते:
106:35 किन्तु अन्यजातीयेषु मिश्रिताः तेषां कर्माणि च शिक्षितवन्तः।
106:36 ते स्वमूर्तयः सेवन्ते स्म, ये तेषां कृते जालम् आसन्।
१०६:३७ आम्, ते स्वपुत्रान् स्वपुत्रान् च पिशाचानां कृते बलिदानं कृतवन्तः।
106:38 निर्दोषं च रक्तं तेषां पुत्राणां रक्तं च तेषां च
कन्याः कनानमूर्तयः बलिदानं कृतवन्तः, भूमिः च
रक्तेन दूषितः आसीत् ।
106:39 एवं ते स्वकर्मणा दूषिताः, वेश्याम् अययुः
स्वस्य आविष्काराः।
106:40 अतः परमेश् वरस् य कोपः स् व प्रजानां विरुद्धम् एतावत् प्रज्वलितः
यत् सः स्वस्य उत्तराधिकारं घृणां करोति स्म।
१०६:४१ सः तान् अन्यजातीयहस्ते दत्तवान्; ये च तान् द्वेष्टि स्म
तेषां उपरि शासनं कृतवान्।
106:42 तेषां शत्रवः अपि तान् पीडयन्ति स्म, ते च वशीकृताः अभवन्
तेषां हस्तस्य अधः ।
106:43 बहुवारं सः तान् मोचितवान्; किन्तु ते तं स्वस्य क्रोधं कृतवन्तः
उपदेशं कृतवन्तः, तेषां अधर्मस्य कारणेन नीचाः अभवन्।
106:44 तथापि तेषां क्रन्दनं श्रुत्वा तेषां दुःखं अवलोकितवान्।
१०६:४५ सः तेषां कृते स्वसन्धिं स्मर्य यथानुसारं पश्चात्तापं कृतवान्
तस्य दयानां बहुलता।
106:46 तान् अपि करुणाम् अकरोत् ये तान् बद्धान् वहन्ति स्म।
106:47 हे अस्माकं परमेश्वर, अस्मान् तारय, अस्मान् राष्ट्रेभ्यः सङ्गृह्य दानाय
तव पवित्रनाम्नाय धन्यवादः, तव स्तुते विजयाय च।
106:48 इस्राएलस्य परमेश् वरः परमेश् वरः अनादितः अनन्तपर्यन्तं धन्यः भवतु
सर्वे जनाः आमेन् इति वदन्तु। यूयं परमेश् वरस् य स्तुतिं कुरुत।