स्तोत्रम्
१०५:१ हे भगवते धन्यवादं ददातु; तस्य नाम आह्वयन्तु: तस्य कर्माणि ज्ञापयन्तु
जनानां मध्ये ।
१०५:२ तस्मै गायन्तु, तस्मै स्तोत्रं गायन्तु, तस्य सर्वाणि आश्चर्यकारिकाणि कथयन्तु।
105:3 तस्य पवित्रनाम्ना महिमा कुरुत, तेषां हृदयं आनन्दयन्तु ये अन्वेषकाः
विधाता।
१०५:४ भगवन्तं तस्य बलं च अन्वेष्यताम्, तस्य मुखं नित्यं अन्वेष्यताम्।
१०५:५ तस्य कृतानि अद्भुतानि कार्याणि स्मर्यताम्; तस्य आश्चर्यं, तथा च
तस्य मुखस्य न्यायाः;
105:6 हे तस्य दासस्य अब्राहमस्य वंशजाः, हे तस्य चयनितस्य याकूबस्य सन्तानाः।
105:7 सः अस्माकं परमेश्वरः परमेश्वरः अस्ति, तस्य न्यायाः सर्वेषु पृथिव्यां सन्ति।
१०५:८ सः स्वसन्धिं नित्यं स्मरति यत् वचनं सः आज्ञापितवान्
सहस्रं पुस्तिकाः ।
105:9 सः अब्राहमेन सह सन्धिं कृतवान्, इसहाकस्य शपथं च कृतवान्।
105:10 याकूबस्य कृते तदेव नियमार्थं, इस्राएलस्य कृते च
शाश्वत सन्धिः : १.
105:11 कथयन् अहं भवतः भाग्यं कनानदेशं दास्यामि
उत्तराधिकार:
105:12 यदा ते कतिपये एव पुरुषाः आसन्; आम्, अत्यल्पाः, अपरिचिताः च
इदम्u200c।
१०५ - १३ - यदा ते एकस्मात् राष्ट्रात् अन्यतमं राष्ट्रं प्रति , एकस्मात् राज्यात् अन्यतमम्
जनाः;
105:14 सः कस्मैचित् तेषां दुष्कृतं कर्तुं न अददात्, आम्, सः राजान् तेषां कृते भर्त्सयति स्म
साकेस्;
105:15 मम अभिषिक्तान् मा स्पृशतु, मम भविष्यद्वादिनां हानिं मा कुरु इति वदन्।
105:16 अपि च सः भूमिं दुर्भिक्षं आह्वयत्, सः समग्रं दण्डं भग्नवान्
रोटिकायाः ।
105:17 सः तेषां पुरतः एकं पुरुषं प्रेषितवान्, योसेफः, यः दासस्य कृते विक्रीतवान्।
105:18 यस्य पादौ बन्धनैः पीडयन्ति स्म सः लोहे निक्षिप्तः ।
105:19 यावत् तस्य वचनं आगतं तावत् भगवतः वचनं तस्य परीक्षणं कृतवान्।
105:20 राजा तं प्रेषयित्वा मुक्तवान्; प्रजानां शासकः अपि, सः च
मुक्तं गच्छतु।
105:21 सः तं स्वगृहस्य स्वामी सर्वद्रव्यस्य च शासकः अकरोत् ।
१०५ - २२ - स्वप्रीत्या स्वराजपुत्रान् बद्धुं; तथा स्वस्य सिनेटरानाम् बुद्धिः शिक्षयन्तु।
१०५:२३ इस्राएलः अपि मिस्रदेशम् आगतः; याकूबः हामदेशे निवसति स्म।
१०५:२४ सः च स्वजनं बहु वर्धितवान्; तेषां अपेक्षया च तान् बलवन्तः कृतवान्
शत्रून् ।
105:25 सः तेषां हृदयं स्वजनं द्वेष्टुं, स्वस्य सूक्ष्मतया व्यवहारं कर्तुं च परिवर्तयति स्म
सेवकाः ।
१०५:२६ सः मूसां स्वसेवकं प्रेषितवान्; हारूनं च यम् सः चिनोति स्म।
105:27 तेषु तस्य चिह्नानि, हामदेशे च आश्चर्यं च दर्शितवन्तः।
१०५:२८ सः तमः प्रेषितवान्, तमः च कृतवान्; ते तस्य विरुद्धं न विद्रोहं कृतवन्तः
शब्दः।
१०५:२९ तेषां जलं रक्तं कृत्वा तेषां मत्स्यान् हत्वा ।
105:30 तेषां भूमिः मण्डूकान् प्रचुरं जनयति स्म, तेषां कक्षेषु
राजानः ।
१०५:३१ सः उक्तवान्, तत्र विविधाः मक्षिकाः, सर्वेषु उकं च आगताः
तटाः ।
१०५:३२ वृष्ट्यर्थं अश्मपातं दत्त्वा तेषां देशे ज्वलन्तं अग्निम् ।
१०५:३३ तेषां लताः अपि तेषां पिप्पलीवृक्षाः च आहतः; तथा वृक्षान् भङ्क्ते
तेषां तटाः ।
105:34 सः उक्तवान् शलभाः आगताः कृमिः च तत् च बहिः
संख्या,
105:35 तेषां देशे सर्वा ओषधीः खादित्वा तस्य फलं खादितवान्
तेषां भूमिः।
105:36 सर्वान् अपि प्रथमजातान् तेषां भूमिस्थान् सर्वान् प्रधानान्
बलः।
105:37 सः तान् रजतसुवर्णैः अपि बहिः आनयत्, एकः अपि नासीत्
स्वगोत्रेषु दुर्बलः व्यक्तिः।
105:38 तेषां गमनसमये मिस्रदेशः प्रसन्नः अभवत् यतः तेषां भयम् अभवत्।
१०५:३९ आच्छादनार्थं मेघं प्रसारितवान्; अग्निं च रात्रौ प्रकाशं दातुं।
105:40 जनाः पृष्टवन्तः स च बटेरान् आनयन् तान् तर्पयति स्म
स्वर्गस्य रोटिका ।
१०५:४१ सः शिलाम् उद्घाटितवान्, जलं च निर्गतम्; ते शुष्के धावितवन्तः
नदी इव स्थानानि ।
१०५:४२ यतः सः स्वस्य पवित्रं प्रतिज्ञां स्मरति स्म, अब्राहमः च स्वस्य सेवकं स्मरति स्म।
105:43 सः स्वजनं हर्षेण, स्वचयनितान् च हर्षेण बहिः आनयत्।
105:44 तेभ्यः अन्यजातीयभूमिः दत्त्वा तेषां श्रमः प्राप्तः
जनाः;
105:45 यथा ते तस्य विधानं पालनं कुर्वन्ति, तस्य नियमाः च पालन्तु। भवन्तः स्तुवन्तु
विधाता।