स्तोत्रम्
१०४:१ भगवन्तं प्रशंसतु मम आत्मा। हे मम परमेश्वर, त्वं बहु महान् असि; त्वं असि
मानेन महिमा च परिधाय।
१०४:२ यः प्रकाशेन आच्छादयति यथा वस्त्रेण, यः प्रसारयति
पर्दा इव स्वर्गाः : १.
104:3 यः स्वकक्षस्य मयूखान् जले स्थापयति, यः करोति
रथं मेघं करोति, यः वायुपक्षेषु गच्छति।
१०४:४ यः स्वदूतान् आत्मानं करोति; तस्य मन्त्रिणः ज्वलन्तं अग्निम् :
104:5 यः पृथिव्याः आधाराणि स्थापयति यत् सा न हर्तव्या
नित्यम्u200c।
१०४:६ गभीरेण वस्त्रवत् आच्छादयसि जलं स्थितम्
पर्वतानाम् उपरि ।
१०४:७ तव भर्त्सने ते पलायिताः; तव वज्रस्य स्वरेण ते त्वरितम् अगच्छन्।
१०४ - ८ - पर्वतैः उपरि गच्छन्ति; ते द्रोणीभिः स्थानं प्रति अवतरन्ति
यत् त्वया तेषां कृते स्थापितं।
१०४:९ त्वया सीमा निर्धारिता यत् ते न गच्छन्ति; न व्यावर्तन्ते इति
पुनः पृथिवीं आच्छादयितुं।
१०४:१० सः स्त्रोतान् द्रोणीषु प्रेषयति, ये पर्वतानाम् अन्तर्गतं प्रवहन्ति।
104:11 ते क्षेत्रस्य प्रत्येकं पशूनां पेयं ददति, वन्यगर्दभाः तेषां शमनं कुर्वन्ति
तृष्णा ।
१०४ - १२ - ताभिः स्वर्गपक्षिणः वसन्ति ये गायन्ति
शाखानां मध्ये ।
१०४ - १३ सः स्वकक्षेभ्यः पर्वतान् सिञ्चति पृथिवी तृप्ता भवति
तव कर्मणाम् फलम्।
१०४ - १४ - पशुभ्यः तृणानि वर्धयति सेवार्थं च ओषधीः
मनुष्यः यथा सः पृथिव्याः अन्नं निर्गच्छति;
104:15 मनुष्यस्य हृदयं हर्षयति मद्यं, मुखं तैलं च
प्रकाशय, रोटिका च या मनुष्यस्य हृदयं दृढं करोति।
१०४:१६ भगवतः वृक्षाः रसपूर्णाः सन्ति; लेबनानस्य देवदारवृक्षाः, ये सः
रोपितवान् अस्ति;
१०४ - १७ - यत्र खगाः नीडं कुर्वन्ति - सारसः यथा फरवृक्षाः
तस्याः गृहम् ।
१०४ - १८ - उच्चैः पर्वताः वन्यबकानाम् आश्रयः भवन्ति; शिलाः च
शङ्कुः ।
104:19 सः चन्द्रं ऋतूनां कृते नियुक्तवान् सूर्यः तस्य अस्तं गमनम् जानाति।
104:20 त्वं तमः करोषि रात्रौ च यस्मिन् सर्वे पशवः
वनं करोतु सरति।
104:21 सिंहाः स्वशिकारस्य पश्चात् गर्जन्ति, ईश्वरतः स्वमांसम् अन्विषन्ति।
104:22 सूर्यः उदेति, ते एकत्र समाहृत्य निक्षिपन्ति
तेषां गुहा।
१०४:२३ मनुष्यः सायं यावत् स्वकार्यं स्वश्रमं च गच्छति।
१०४:२४ हे भगवन्, तव कार्याणि कियत् विविधानि सन्ति! त्वया तान् सर्वान् प्रज्ञाना निर्मिताः।
पृथिवी तव धनेन पूर्णा अस्ति।
104:25 एवम् अयं महान् विस्तृतः समुद्रः यस्मिन् असंख्यः सर्पिताः वस्तूनि सन्ति।
लघु महान् पशवः अपि।
१०४ - २६ तत्र गच्छन्ति पोताः तत्र सः लेवियथनः यः त्वया क्रीडितुं कृतः
तत्र ।
104:27 एते सर्वे त्वां प्रतीक्षन्ते; यथा त्वं तेषां भोजनं यथायोग्यं दास्यसि
ऋतु।
१०४:२८ यत् त्वं तान् ददासि ते सङ्गृह्णन्ति, त्वं हस्तं उद्घाटयसि, ते सन्ति
सद्भिः पूरितम्।
१०४:२९ त्वं मुखं निगूहसि, ते व्याकुलाः, त्वं तेषां निःश्वासं हरसि,
ते म्रियन्ते, स्वरजः प्रति प्रत्यागच्छन्ति।
104:30 त्वं तव आत्मानं प्रेषयसि, ते सृष्टाः, त्वं च नवीनीकरणं करोषि
पृथिव्याः मुखम् ।
१०४:३१ भगवतः महिमा सदा स्थास्यति, परमेश्वरः आनन्दं प्राप्स्यति
तस्य कृतयः ।
१०४:३२ सः पृथिवीं पश्यति, सा च कम्पते, सः पर्वतान् स्पृशति,...
ते धूमपानं कुर्वन्ति।
104:33 अहं यावत् जीवामि तावत् भगवतः कृते गायिष्यामि, अहं मम स्तुतिं गायिष्यामि
ईश्वरः यदा मम सत्ता अस्ति।
१०४:३४ मम तस्य ध्यानं मधुरं भविष्यति अहं भगवता प्रसन्नः भविष्यामि।
104:35 पापिनः पृथिव्याः बहिः नश्यन्तु दुष्टाः न भवन्तु
अधिकः। भगवन्तं प्रशंससि मम आत्मा। यूयं परमेश् वरस् य स्तुतिं कुरुत।