स्तोत्रम्
103:1 हे मम आत्मा भगवन्तं धन्यवादं कुरु, मम अन्तः यत् किमपि अस्ति तत् सर्वं तस्य पवित्रं आशीर्वादं कुरु
नामः।
103:2 हे मम आत्मा भगवन्तं धन्यवादं कुरु, तस्य सर्वान् लाभान् मा विस्मरतु।
१०३:३ यः तव सर्वान् अधर्मान् क्षमते; यः तव सर्वव्याधिं चिकित्सति;
१०३:४ यः तव प्राणान् विनाशात् मोचयति; यः त्वां मुकुटं स्थापयति
प्रेम-दया, कोमल-दया च;
१०३:५ यः तव मुखं सद्भिः तृप्तं करोति; यथा तव यौवनं नवीनं भवति
गरुडस्य इव ।
103:6 परमेश्वरः सर्वेषां कृते धर्मं न्यायं च करोति
पीडितः ।
103:7 सः मोशेन स्वमार्गान्, इस्राएलसन्ततिभ्यः स्वकर्माणि च ज्ञापयति स्म।
१०३:८ प्रभुः दयालुः कृपालुः, मन्दः क्रोधः, प्रचुरः च अस्ति
दया।
१०३:९ न सः सर्वदा ताडयिष्यति, न च सः स्वस्य क्रोधं नित्यं धारयिष्यति।
१०३:१० सः अस्मान् पापानाम् अनुसरणं न कृतवान्; न च अस्मान् यथानुसारं पुरस्कृतवान्
अस्माकं अधर्माः।
१०३ - ११ यथा हि स्वर्गः पृथिव्याः उपरि उच्चः, तथैव महती तस्य प्रति दया
ये तस्मात् भयभीताः।
१०३ - १२ - यावत् पूर्वः पश्चिमाद् यावत् दूरं सः अस्माकं दूरं अपहृतवान्
अस्मात् अतिक्रमणानि।
103:13 यथा पिता स्वसन्ततिं दयां करोति तथा परमेश्वरः तान् दयां करोति
तस्मात् भयं कुरुत।
१०३:१४ यतः सः अस्माकं स्वरूपं जानाति; सः स्मरति यत् वयं रजः स्मः।
१०३ - १५ - मनुष्यस्य तु तस्य दिवसाः तृणवत् क्षेत्रपुष्पवत् तथा सः
प्रफुल्लते ।
103:16 वायुः हि तस्य उपरि गच्छति, सः च गतः; तस्य स्थानं च
न पुनः ज्ञास्यति।
103:17 किन्तु परमेश्वरस्य दया तेषां उपरि अनन्ततः अनन्तपर्यन्तं भवति
ये तस्य भयं कुर्वन्ति, तस्य धर्मः च बालकानां कृते;
103:18 येभ्यः तस्य सन्धिं पालयन्ति, ये च तस्य स्मरन्ति
आज्ञाः तान् कर्तुं।
103:19 ईश्वरः स्वर्गेषु स्वसिंहासनं सज्जीकृतवान्; तस्य राज्यं च शासति
सकलं।
103:20 हे तस्य स्वर्गदूताः, ये बलं श्रेष्ठाः, ये तस्य कर्म कुर्वन्ति, ते भगवतः स्तुतयन्तु
तस्य वचनस्य वाणीं श्रुत्वा आज्ञाः।
103:21 यूयं तस्य सर्वे सेनाः, भगवतः आशीर्वादं ददतु। यूयं तस्य मन्त्रिणः, ये तस्य कुर्वन्ति
आनन्दः।
103:22 भगवतः आशीर्वादं कुरुत, तस्य सर्वेषु कार्येषु तस्य सर्वेषु स्थानेषु, आशीर्वादं कुरुत
भगवन् मम आत्मा।