स्तोत्रम्
१०२:१ मम प्रार्थनां शृणु भगवन् मम आह्वानं भवतः समीपम् आगच्छतु।
१०२:२ यस्मिन् दिने अहं विपत्तौ भविष्यामि तस्मिन् दिने मम मुखं मा गोपय; प्रवणतां तव
मम श्रोत्रं कुरुत, यस्मिन् दिने अहं आह्वयामि तस्मिन् दिने शीघ्रं मां उत्तरं ददातु।
102:3 धूमः इव हि मे दिवसाः क्षीणाः अस्थीः च दग्धाः यथा
अग्निकुण्डम् ।
१०२:४ मम हृदयं प्रहृतं तृणवत् शुष्कं च; यथा अहं मम खादितुम् विस्मरामि
रोटिका।
१०२:५ मम निःश्वसस्वरकारणात् मम अस्थीः त्वक्सङ्गताः भवन्ति ।
१०२:६ अहं प्रान्तरस्य पेलिकन् इव मरुभूमिस्य उलूकः इव अस्मि ।
१०२:७ अहं पश्यामि, गृहशिखरस्य उपरि एकः शृगालः इव अस्मि ।
१०२:८ मम शत्रवः मां सर्वं दिवसं निन्दन्ति; ये च मम विरुद्धं उन्मत्ताः सन्ति
मम विरुद्धं शपथं कुर्वन्ति।
१०२:९ अहं हि भस्म भस्म रोटिका इव खादितवान्, मम पेयं च रोदनेन सह मिश्रितवान्।
१०२:१० तव क्रोधस्य क्रोधस्य च कारणात् त्वया मां उत्थापितः।
मां च निक्षिप्य।
102:11 मम दिवसाः क्षीणछाया इव सन्ति; अहं च तृणवत् शुष्कः अस्मि।
102:12 त्वं तु भगवन् नित्यं स्थास्यसि; तव स्मरणं च सर्वेभ्यः
पीढयः ।
१०२:१३ त्वं उत्थाय सियोनस्य दयां करिष्यसि, तस्याः अनुग्रहस्य समयस्य कृते।
आम्, निर्धारितः समयः, आगतः।
102:14 तव दासाः हि तस्याः शिलासु प्रीतिं कुर्वन्ति, रजः च अनुग्रहयन्ति
तस्य ।
102:15 अतः राष्ट्राणि भगवतः नामतः भयं करिष्यन्ति, सर्वे राजानः च
पृथिवी तव महिमा।
102:16 यदा परमेश् वरः सियोनस्य निर्माणं करिष्यति तदा सः स्वस्य महिमायां प्रकटितः भविष्यति।
१०२ - १७ - सः निराश्रयानाम् प्रार्थनाम् अवलोकयिष्यति, न तु तेषां अवज्ञां करिष्यति
प्रार्थना।
102:18 एतत् आगामिजन्मनां कृते लिखितं भविष्यति, ये जनाः च
सृष्टः भविष्यति भगवतः स्तुतिं करिष्यति।
१०२:१९ यतः सः स्वस्य पवित्रस्थानस्य ऊर्ध्वतः अधः अवलोकितवान्; स्वर्गात्
किं परमेश् वरः पृथिवीं दृष्टवान्;
102:20 बन्दिनः निःश्वसनं श्रोतुं; ये नियुक्ताः सन्ति तान् मुक्तुं
मृत्युपर्यन्तं;
102:21 सियोने परमेश्वरस्य नाम, यरुशलेमनगरे च तस्य स्तुतिं प्रचारयितुं।
१०२ - २२ - यदा प्रजाः एकत्रिताः भवन्ति, राज्यानि च सेवितुं
विधाता।
१०२:२३ सः मम बलं मार्गे दुर्बलं कृतवान्; सः मम दिवसान् ह्रस्वं कृतवान्।
१०२:२४ अहं अवदम्, हे मम देव, मम दिवसानां मध्ये मां मा हरतु, तव वर्षाणि
सर्वेषु पीढिषु भवन्ति।
102:25 पुरा त्वया पृथिव्याः आधारः स्थापितः, स्वर्गः च अस्ति
तव हस्तस्य कार्यम्।
१०२:२६ ते नश्यन्ति, त्वं तु सहसे, आम्, ते सर्वे वृद्धाः भविष्यन्ति
वस्त्रवत्; वेषवत् तान् परिवर्तयिष्यसि, ते च भविष्यन्ति
परिवर्तितः : १.
102:27 त्वं तु तथैव असि, तव वर्षाणां अन्तः न भविष्यति।
१०२:२८ तव भृत्यानां सन्तानाः स्थास्यन्ति, तेषां वंशजः च भविष्यति
ते पुरतः स्थापितः।