स्तोत्रम्
101:1 अहं दयायाः न्यायस्य च गास्यामि, हे भगवन् त्वां प्रति गास्यामि।
१०१:२ अहं सम्यक् रूपेण बुद्धिमान् वर्तयिष्यामि । हे कदा आगमिष्यसि
अहम्u200c? अहं सम्यक् हृदयेन स्वगृहस्य अन्तः गमिष्यामि।
१०१:३ अहं मम दृष्टेः पुरतः दुष्टं किमपि न स्थापयिष्यामि, अहं तेषां कार्यं द्वेष्टि
यत् पार्श्वे भ्रमति; न मयि लप्यते।
१०१:४ भ्रष्टहृदयः मम गमिष्यति न ज्ञास्यामि दुष्टम् ।
101:5 यः कश्चित् गुप्तरूपेण स्वपरिजनस्य निन्दां करोति, तं अहं छिन्दामि
उच्चदृष्टिः अभिमानी हृदयं च अस्ति अहं दुःखं न प्राप्स्यामि।
१०१:६ मम नेत्राणि भूमिविश्वासिनः प्रति भविष्यन्ति, येन ते निवसन्ति
मया सह, यः सम्यक् मार्गे गच्छति सः मम सेवां करिष्यति।
101:7 यः वञ्चनं करोति सः मम गृहे न निवसति, यः कथयति
अनृतं मम दृष्टौ न तिष्ठति।
१०१:८ अहं पूर्वं देशस्य सर्वान् दुष्टान् नाशयिष्यामि; यथा अहं सर्वान् छिन्दामि
परमेश् वरस् य नगरात् दुष्कृताः।