स्तोत्रम्
100:1 यूयं सर्वे भूमिः परमेश्वराय आनन्देन कोलाहलं कुरुत।
100:2 आनन्देन भगवतः सेवां कुरुत, तस्य सान्निध्यस्य पुरतः गायन सह आगच्छतु।
100:3 यूयं ज्ञातव्यं यत् परमेश्वरः सः परमेश्वरः अस्ति, सः एव अस्मान् निर्मितवान्, न तु वयं
स्वयमेव; वयं तस्य प्रजाः, तस्य चरागाहस्य मेषाः च।
100:4 धन्यवादेन तस्य द्वारेषु प्रविशन्तु, तस्य प्राङ्गणेषु च स्तुतिपूर्वकं प्रविशन्तु।
तस्य कृतज्ञतां कुरुत, तस्य नाम च आशीर्वादं ददातु।
100:5 यतः परमेश् वरः भद्रः अस्ति; तस्य दया शाश्वती अस्ति; तस्य सत्यं च सहते
सर्वेभ्यः पीढिभ्यः।