स्तोत्रम्
99:1 प्रभुः राज्यं करोति; प्रजाः कम्पयन्तु, सः मध्ये उपविशति
करुबः; पृथिवी चालिता भवतु।
99:2 सियोने परमेश् वरः महान् अस्ति; सर्वेभ्यः जनाभ्यः च उच्चः।
99:3 ते तव महत् घोरं नाम स्तुवन्तु; पवित्रं हि।
99:4 राज्ञः बलं न्यायं च प्रेम करोति; त्वं समतां स्थापयसि, २.
त्वं याकूबमध्ये न्यायं धर्मं च करोषि।
99:5 यूयं अस्माकं परमेश् वरं परमेश् वरं उत्थापयन्तु, तस्य पादपाठे च पूजयन्तु। स हि पवित्रः।
99:6 मूसा हारूनश्च तस्य याजकानाम्, शमूएलः च आह्वानकर्तृणां मध्ये
तस्य नाम; ते परमेश् वरम् आहूय सः तान् प्रत्युवाच।
99:7 सः तान् मेघस्तम्भे उक्तवान्, ते तस्य साक्ष्यं पालितवन्तः,...
यत् अध्यादेशं तेभ्यः दत्तवान्।
99:8 त्वं तान् प्रत्युवाच हे अस्माकं परमेश्वर, त्वं क्षमाशीलः परमेश्वरः आसीः
तेषां आविष्काराणां प्रतिशोधं कृतवान् अपि।
99:9 अस्माकं परमेश् वरं परमेश् वरं उत्थापयन्तु, तस्य पवित्रपर्वते उपासना च कुरुत। यतः प्रभुः अस्माकं
ईश्वरः पवित्रः अस्ति।