स्तोत्रम्
98:1 हे भगवते नूतनं गीतं गायन्तु; यतः सः आश्चर्यकारकं कृतवान्, तस्य
दक्षिणहस्तः, तस्य पवित्रः बाहुः च तस्य विजयं प्राप्तवान्।
98:2 परमेश् वरः स्वस्य मोक्षं ज्ञापितवान्, तस्य धर्मः सः प्रकटितः अस्ति
पाषण्डीनां दृष्ट्या दर्शितम्।
98:3 सः इस्राएलस्य वंशस्य प्रति स्वस्य दयां सत्यं च स्मरति।
पृथिव्याः सर्वे अन्ताः अस्माकं परमेश्वरस्य मोक्षं दृष्टवन्तः।
98:4 सर्वा पृथिवी परमेश्वराय आनन्देन कोलाहलं कुरुत, उच्चैः कोलाहलं कुरुत, च
आनन्दय, स्तुतिं च गायतु।
98:5 वीणाभिः परमेश् वरं गायन्तु; वीणा सह, स्वरेण च क
स्तोत्रम् ।
98:6 तुरङ्गैः, कूर्चाध्वनिना च भगवतः पुरतः आनन्देन शब्दं कुरुत।
राजा ।
98:7 समुद्रः गर्जतु तस्य पूर्णता च; जगत्, ते च तत्
तत्र निवसन्ति।
98:8 जलप्लावः हस्तं ताडयन्तु, पर्वताः एकत्र आनन्दिताः भवन्तु
98:9 भगवतः पुरतः; यतः सः पृथिव्याः न्यायं कर्तुं आगच्छति
सः जगतः, जनानां च न्यायेन न्यायं करिष्यति।