स्तोत्रम्
97:1 प्रभुः राज्यं करोति; पृथिवी आनन्दयतु; द्वीपानां बहुलता भवतु
तेन प्रसन्नः ।
97:2 तस्य परितः मेघाः अन्धकाराः च सन्ति, धर्मः न्यायः च सन्ति
तस्य सिंहासनस्य निवासः ।
97:3 अग्निः तस्य पुरतः गत्वा तस्य शत्रून् परितः दहति।
97:4 तस्य विद्युः जगत् बोधयति स्म पृथिवी दृष्टवती कम्पिता च।
97:5 भगवतः सान्निध्ये, पर्वताः मोमवत् द्रवन्ति स्म
सर्वपृथिवीपतेः |
97:6 स्वर्गाः तस्य धर्मं वदन्ति, सर्वे जनाः तस्य महिमाम् पश्यन्ति।
97:7 ये सर्वे उत्कीर्णप्रतिमानां सेवकाः, आत्मनः गर्वं कुर्वन्ति, ते सर्वे भ्रमिताः भवन्तु
of idols: तं भजन्तु हे सर्वे देवाः।
97:8 सियोनः श्रुत्वा प्रसन्नः अभवत्; यहूदादेशस्य कन्याः च हर्षिताः अभवन्
तव न्याया हे भगवन्।
97:9 त्वं हि भगवन् सर्व्वपृथिव्याः उपरि उच्चः असि, दूरतः उच्चः असि
सर्वे देवाः।
97:10 यूयं परमेश्वरं प्रेम्णा दुष्टं द्वेष्टि, सः स्वसन्तानाम् प्राणान् रक्षति।
सः तान् दुष्टानां हस्तात् मोचयति।
97:11 धर्मिणां कृते प्रकाशः, ऋजुहृदयानां कृते आनन्दः वप्यते।
97:12 हे धर्मिणः, परमेश् वरेण आनन्दयन्तु; स्मरणसमये च धन्यवादं ददातु
तस्य पवित्रता।