स्तोत्रम्
96:1 हे भगवते नूतनं गीतं गायन्तु, सर्वा पृथिवी परमेश्वराय गायन्तु।
96:2 प्रभुं गायन्तु, तस्य नाम आशीर्वादं ददतु; तस्य मोक्षं दिने दिने दर्शयतु
दिनं।
96:3 तस्य महिमां विधर्मीषु, सर्वेषु जनासु तस्य आश्चर्यं वदतु।
96:4 यतः परमेश् वरः महान् महान् स्तुतव्यः, सः भयङ्करः अस्ति
सर्वेभ्यः देवेभ्यः उपरि।
96:5 यतः राष्ट्राणां सर्वे देवाः मूर्तयः सन्ति, किन्तु परमेश् वरः तान्...
स्वर्गाः ।
96:6 तस्य पुरतः मानं महिमा च तस्य बलं सौन्दर्यं च
अभयारण्यम् ।
96:7 हे प्रजाजातयः, भगवते ददातु, भगवते दातव्यम्
वैभवं बलं च।
96:8 भगवतः तस्य नामस्य योग्यं महिमा ददातु, बलिदानं आनय, च
तस्य न्यायालयेषु आगच्छन्तु।
96:9 हे पवित्रतायाः सौन्दर्ये भगवन्तं भजस्व, तस्य पुरतः भयं कुरुत, सर्वे
पृथ्वी।
96:10 अन्यजातीयेषु कथयतु यत् परमेश्वरः राज्यं करोति, जगत् अपि भविष्यति
न चलिष्यते इति स्थापितः, सः जनान् न्याययिष्यति
धर्मेण ।
96:11 द्यावाः आनन्दं कुर्वन्तु, पृथिवी च आनन्दं कुर्वन्तु; समुद्रः गर्जतु, २.
तस्य च पूर्णता।
96:12 क्षेत्रं आनन्ददायकं भवतु, तत्र यत् किमपि अस्ति तत् सर्वं तदा भविष्यति
काष्ठवृक्षाः रमन्ते
96:13 भगवतः पुरतः, यतः सः आगच्छति, यतः सः पृथिव्याः न्यायं कर्तुं आगच्छति
धर्मेण जगतः न्यायं करिष्यति, स्वसत्येन च जनान् न्याययिष्यति।